________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 786 // नमस्कारव्याख्या व्याख्या, ये गुणतारतम्येनालादविशेषास्ते सर्वाकाशप्रदेशादिभ्योऽपि भूयांस इत्यतः किलोक्तं-'सव्वागासेण माएज्जत्तीत्यादि, अन्यथा / नियतदेशावस्थितिः तेषां कथमिति सूरयोऽभिदधतीति, तथा चैतत्संवाद्यार्षवेदेऽप्युक्तम्, इत्यलं व्यासङ्गेनेति गाथार्थः॥ 982 / / साम्प्रतमस्यैवंभावस्यापि सतः निरुपमतां प्रतिपादयन्नाहनि०-जह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो। न चएइ परिकहेउं उवमाइ तहिं असंतीए॥९८३॥ नियुक्तिः 983-984 यथा नाम कश्चित् म्लेच्छ: नगरगुणान् सद्गृहनिवासादीन् बहुविधान् अनेकप्रकारान् विजानन्नरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुम्, कुतो निमित्तात्?, इत्यत आह- उपमायां तत्रासत्यामिति गाथाक्षरार्थः॥९८३॥भावार्थः कथानकादव वर्णनम्, सेयः तच्चेदं- एगो महारण्णवासी मिच्छो रण्णे चिट्ठइ, इओय एगोराया आसेण अवहरितं अडविं पवेसिओ, तेण दिट्ठो, नमस्कार फलानि। सक्कारेऊण जणवयंणीओ, रण्णावि सोणयरं, पच्छा उवयारित्ति गाढमुवचरिओ जहा राया तहा चिट्ठइ धवलघराईभोगेणं, विभासा, कालेण रण्णं सरिउमारद्धो रण्णा विसज्जिओ गओ, रण्णिगा पुच्छंति- केरिसं णयरंति?, सो विआणतोऽवि तत्थोवमाऽभावा ण सक्कड़ णयरगुणे परिकहिउं। एस दिटुंतो, अयमत्थोवणओत्ति नि०- इअ सिद्धाणं सुक्खं अणोवमंत्थि तस्स ओवम्मं / किंची विसेसेणित्तोसारिक्खमिणं सुणह वुच्छं / / 984 // इय एवं सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह- यतो नास्ति तस्यौपम्यमिति, तथाऽपि बालजनप्रतिपत्तये किञ्चिद्विशेषेण ®एको महारण्यवासी म्लेच्छोऽरण्ये तिष्ठति, इतश्चैको राजाऽश्वेनापहृत्य तामटवीं प्रवेशितः, तेन दृष्टः, सत्कार्य जनपदं नीतः, राज्ञाऽपि स नगरम्, पश्चादुपकारीति / / 786 // गाढमुपचरितः, यथा राजा तथा तिष्ठति धवलगृहादिभोगेन, विभाषा, कालेनारण्यं स्मर्तुमारब्धः, राज्ञा विसृष्टो गतः, आरण्यकाः पृच्छन्ति- कीदृशं नगरमिति?, स विजानन्नपि तत्रोपमाऽभावान्न शक्नोति नगरगुणान् परिकथयितुम् / एष दृष्टान्तः, अयमत्रोपनय इति /