SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 0.5 नमस्कारव्याख्या, 967-970 नमस्कार श्रीआवश्यक ततस्ते क्रोशस्य षड्भाग इति गाथार्थः॥ 966 // अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यतेनियुक्ति नि०- उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओचेव / जोजह करेइ कालं सो तह उववज्जए सिद्धो॥९६७॥ भाष्यश्रीहारि० | उत्तानको वा पृष्ठतो वा अर्धावनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितोवा, अथवा निष्पन्न (षण्ण) कश्चैव इति प्रकटार्थे / व्याख्या, वृत्तियुतम् किंबहुना?, यो यथा येन प्रकारेणावस्थितः सन् करोति कालं स तथा तेन प्रकारेणोपपद्यते सिद्ध इति गाथार्थः॥ 967 // नियुक्तिः भाग-२ // 781 // किमित्येतदेवं ? इत्यत आह सिद्धशिलानि०-इहभवभिन्नागारो कम्मवसाओ भवंतरे होइ।नयतं सिद्धस्स जओतमी तो सोतयागारो॥९६८॥ वर्णनम्, ___ इहभवभिन्नाकारः कर्मवशात् कर्मवशेन भवान्तरे स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात्, न च कर्म सिद्धस्य, फलानि। यतः तस्मिन् अपवर्गे ततोऽसौ सिद्धः तदाकारः पूर्वभवाकार इति गाथार्थः // 968 // तथा किंच नि०-जंसंठाणं तु इहं भवंचयंतस्स चरमसमयंमि / आसी अपएसघणं तंसं ठाणं तहिं तस्स // 969 // यत् संस्थानमत्रैव भवं संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः॥ 969 // तथा चाऽऽह नि०-दीहं वा हस्सं वाजंचरमभवे हविज संठाणं / तत्तो तिभागहीणा सिद्धाणोगाहणा भणिआ॥९७० // दीर्घ वा पञ्चधनुःशतप्रमाणं ह्रस्वं वा हस्तद्वयप्रमाणम्, वाशब्दात् मध्यमं वा विचित्रं यत् चरमभवे पश्चिमभवे भवेत् संस्थान // 781 // ततः तस्मात् संस्थानात् त्रिभागहीना, कुतः?- त्रिभागेन शुषिरपूरणात्, सिद्धानामवगाहना, अवगाहन्तेऽस्यामवस्थायामित्यवगाहना-स्वावस्थैवेति भावः, भणिता उक्ता तीर्थकरगणधरैरिति गाथार्थः ।।९७०॥साम्प्रतमुत्कृष्टादिभेदभिन्नामवगाहनाम
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy