SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 492 // सङ्घयम्, उक्तं च परममुनिभिः-संयमे अणण्हयफले, तवे वोदाणफले इत्यादि, अणण्हयः- अनाश्रवः वोदाणं-कर्मनिर्जरा, 0.3 उपोद्धात नियुक्तिः, कर्मविवेकस्य च प्रयोजनं असरीरया चेवे ति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः // साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह षष्ठद्वारम्, नि०-कम्मविवेगो असरीरयाय असरीरया अणाबाहा / होअणबाहनिमित्तं अवेयणमणाउलो निरुओ॥७४७ / / उपक्रमादिः। नियुक्तिः कर्मविवेकः कर्मपृथग्भाव: अशरीरतायाः कारणम्, अशरीरता अणाबाहाए त्ति अनाबाधायाः कारणं भवति, अनाबाधनिमित्तं 747-748 अनाबाधकार्यम्, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारो भवन्ति- अनेन निमित्तेन- अनेन कारणेन मयेदं प्रारब्धम्, कारणनिक्षेपाः (4) तदन्यअनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधकार्यम्, अवेदनः वेदनारहितो, जीव इति गम्यते, सचावेदनत्वाद् अनाकुलः अविह्वल द्रव्ये निमित्त नैमित्तिनी इत्यर्थः, अनाकुलत्वाच्च नीरुग्भवतीति गाथार्थः / समवाय्यनि०- नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ। सासयभावमुवगओ अव्वाबाहं सुहं लहइ॥७४८ // दारं / / समवायिनी, स हि जीवः नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किं?, अव्याबाधं सुखं लभत इति / कादि (6) / नियुक्ति: 749 गाथार्थः // इत्थं पारम्पर्येणाव्याबाधसुखार्थं सामायिकश्रवणमिति / गतं कारणद्वारम्, प्रत्ययद्वारमधुना व्याख्यायत इति, | (4) द्रव्येतप्तआह च माषादिः, भावेऽवध्यादिः। नि०- पच्चयणिक्खेवोखलु दवंमी तत्तमासगाइओ। भावंमि ओहिमाई तिविहो पगयं तु भावेणं / / 749 // // 492 // प्रत्याययतीति प्रत्ययः प्रत्ययनंवा प्रत्ययः, तन्निक्षेपः- तन्न्यासः,खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च 0संयमोऽनाश्रवफल: तपो व्यवदानफलम् /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy