________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 491 // 743-746 Vवेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः। 0.3 उपोद्घात नियुक्तिः, नि०- तं च कहं वेइज्जइ? अगिलाए धम्मदेसणाईहिं / बज्झइतंतु भगवओ तइयभवोसक्कइत्ता णं // 743 / / पूर्ववत् // षष्ठद्वारम्, नि०-णियमा मणुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो। आसेवियबहुलेहिं वीसाए अण्णयरएहिं॥७४४ // उपक्रमादिः। नियुक्तिः पूर्ववदेव / इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधुना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाहनि०- गोयममाई सामाइयं तु किंकारणं निसामिन्ति?णाणस्सतं तु सुंदरमंगुलभावाण उवलद्धी॥७४५॥ कारणनिक्षेपाः (4) * गौतमादयो गणधराः किंकारणं तु किंनिमित्तम्, किंप्रयोजनमित्यर्थः, सामायिकं निशामयन्ति शृण्वन्ति, अत्रोच्यते- नाणस्सल तदन्यद्रव्ये त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय- ज्ञानार्थम्, तादयं चतुर्थी, तेषां हि भगवद्वदननिर्गतं सामायिकशब्दं श्रुत्वा निमित्त नैमित्तिनौ तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानंसुन्दरमङ्गुलभावानांशुभेतरपदार्थानां उवलद्धी त्ति उपलब्धये- उपलब्धिनिमित्तमिति गाथार्थः॥ सा च सुन्दरमङ्गलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम्, आह च समवायिनी, नि०- होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं / कम्मविवेगोय तहा कारणमसरीरया चेव // 746 // कादि (6) / शुभेतरभावपरिज्ञानाद्भवतः प्रवृत्तिनिवृत्ती शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती संयमतव इति संयमतपसोः कारणम्, तत्र निवृत्तिकारणत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थम्, तत्पूर्वकंच वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्येत्यमुनाउंशेन प्राधान्यख्यापनार्थमेवेत्यलं प्रसङ्गेन, तयोश्च संयमतपसोः पावकम्मअग्गहणं ति पापकर्माग्रहणं कर्मविवेकश्च, तथा कारणं निमित्तं प्रयोजनं यथा समवाय्य सयमे सत्यपूिवकर्मागमनि पावकम्म