________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 779 // / अलोके केवलाकाशास्तिकाये प्रतिहताः प्रतिस्खलिताः सिद्धा इति, इह च तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव। प्रतिस्खलनम्, न तु सम्बन्धिविघातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयम्, तथा लोकाग्रे च पञ्चास्तिकाया- नमस्कार व्याख्या, त्मकलोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह अर्धतृतीयद्वीपसमुद्रान्तः बोन्दिं तनुं त्यक्त्वा व्याख्या, परित्यज्य सर्वथा किं?- तत्र लोकाग्रंगत्वा अस्पृशद्गत्यासमयप्रदेशान्तरमस्पृशन्नित्यर्थः, सिध्यन्ति निष्ठितार्था भवन्ति सिद्ध्यति नियुक्तिः |960-961 वेति गाथार्थः // 959 // तत्र 'लोकाग्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकृत्याऽऽह-क्व पुनर्लोकान्त इत्यत्रान्तरमाह | सिद्धशिलानि०-ईसीपन्भाराए सीआए जोअणंमि लोगंतो। बारसहिंजोअणेहिं सिद्धी सव्वट्ठसिद्धाओ॥९६०॥ वर्णनम्, नमस्कारईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः सीताया इति द्वितीयं भूमेर्नामधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अधस्तिर्यक् चैतावति फलानि। क्षेत्रे तदसम्भवात्, तथा चाऽऽह- द्वादशभिर्योजनैः सिद्धिः ऊर्ध्वं भवति, कुतः?- सर्वार्थसिद्धाद् विमानवरात्, अन्ये तु 'सिद्धिं लोकान्तक्षेत्रलक्षणामेव व्याचक्षते, तत्त्वंतु केवलिनो विदन्तीति गाथार्थः ॥९६०॥साम्प्रतमस्या एव स्वरूपव्यावर्णनायाह नि०-निम्मलदगरयवण्णा तुसारगोखीरहारसरिवन्ना। उत्ताणयछत्तयसंठिआय भणिया जिणवरेहिं / / 961 // निर्मलदगरजोवर्णाः, तत्र दगरजः- श्लक्ष्णोदककणिकाः, तुषारगोक्षीरहारतुल्यवर्णाः, तुषार:- हिमम्, गोक्षीरादयः प्रकटार्थाः / संस्थानमुपदर्शयन्नाह- उत्तानच्छत्रसंस्थिता च भणिता जिनवरैरिति, उत्तानच्छत्रवत् संस्थितेति गाथार्थः॥९६१॥ अधुना परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणमभिधित्सुराह 0 सम्बन्धे विघातः। 0 लोकान्तालोकाद्योः संगतत्वात् सिद्धानां च लोकान्तावस्थाननियमात् अलोकप्रदेशेष्वंशेन गत्वा निवर्त्तनरूपं स्खलनं प्रदेशानां 8 निष्प्रदेशत्वान्न संगतम्, अग्रे तु धर्माद्यभावान्न स्यादेव गमनम् / // 779 // 2