SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 765 // ण पडइ, मायाए णीणावियाओ, पडियं णयरं, पाडलिपुत्तं रोहियं, नंदो धम्मबारं मग्गइ, एगेण रहेण जंतरसि तं नीणाहि, 0.5 दो भजाओ एगा कण्णा दव्वं च णीणेइ, कण्णा चंदगुत्तं पलोएइ, भणिया- जाहित्ति, ताहे विलग्गंतीए चंदगुत्तरहे णव नमस्कार व्याख्या, अरगा भग्गा, तिदंडी भणइ- मा वारेहि, नवपुरिसजुगाणि तुज्झ वंसो होहित्ति, अइयओ, दोभागीकयं रज्जं / एगा कण्णगा नियुक्तिः विसभाविया, तत्थ पव्वयगस्स इच्छा जाया, सा तस्स दिण्णा, अग्गिपरियंचणे विसपरिगओ मरिउमारद्धो भणइ-वयंस! | 949-951 मरिज्जइ, चंदगुत्तो रुंभामित्ति ववसिओ, चाणक्केण भिउडी कया, णियत्तो, दोवि रज्जाणि तस्स जायाणि / नंदमणुसा बुद्धिसिद्ध | लक्षणम्: चोरियाए जीवंति, चोरग्गाहं मग्गइ, तिदंडी बाहिरियाए नलदामं मुइंगमारणे दटुं आगओ, रण्णा सद्दाविओ, आरक्खंड औत्पत्तिदिण्णं, वीसत्था कया, भत्तदाणेण सकुडुंबा मारिया। आणाए- वंसीहिं अंबगा परिक्खित्ता, विवरीए रुट्ठो, पलीविओ क्यादिभेदाः, लक्षणानि सव्वो गामो, तेहिंगामील्लएहिं कप्पडियत्ते भत्तं न दिण्णंतिकाउं। कोसनिमित्तं पारिणामिया बुद्धी- जूयं रमइ कूडपासएहिं, दृष्टान्ताश्च। सोवण्णं थालं दीणाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीणारो दायव्वो। अइचिरंति अन्नं उवायं चिंतेइ, B दृष्टाः, तासां सत्केन (प्रभावेण) न पतति, मायया अपनायिताः, पतितं नगरम्, पाटलीपुत्रं रुद्धम्, नन्दो धर्मद्वारं मार्गयति, एकेन रथेन यत् शक्नोषि तन्नय, द्वे भार्ये 8 * एकां कन्यां द्रव्यं च नयति, कन्या चन्द्रगुप्तं प्रलोकयति, भणिता-याहीति, तदा विलगन्त्यां चन्द्रगुप्तरथे नवारका भग्नाः, त्रिदण्डी भणति- मा निवारीः, नव पुरुषयुगानि तव वंशो भविष्यतीति, अतिगतः, द्विभागीकृतं राज्यम् / एका कन्या विषभाविता, तत्र पर्वतकस्येच्छा जाता, सा तस्मै दत्ता, अग्निप्रदक्षिणायां परिगतविषो मर्तुमारब्धो भणति- वयस्य! मरामि, चन्द्रगुप्तो रुणध्मि इति व्यवसितः, चाणक्येन भृकुटीकृता, निवृत्तः, द्वे अपि राज्ये तस्य जाते। नन्दमनुष्याश्चौरिकया जीवन्ति, चौरग्राहल Bमार्गयति, त्रिदण्डी शाखापुरे नलदामं मत्कोटकमारकं दृष्ट्वाऽऽगतः, राज्ञा शब्दितः, आरक्ष्यं दत्तम्, विश्वस्ताः कृताः, भक्तदानेन सकुटुम्बा मारिताः। आज्ञायांवंशीभिराम्राः परिक्षेप्तव्याः, विपरीते रुष्टः, प्रदीपितो ग्रामः समग्रः, तैमेयकैः कार्पटिकत्वे भक्तं न दत्तमितिकृत्वा। कोशनिमित्तं पारिणामिकी बुद्धिः- द्यूतं रमते कूटपाशकैः, सौवर्णः स्थालो दीनारभृतः, यो जयति तस्यैषः, अहं जयामि एको दीनारो दातव्यः / अतिचिरमित अन्यमुपायं चिन्तयति, - // 765 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy