SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 764 // भणन्ति- चंदगुत्तं पउमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीककिसोरगएणआसवारेण पुच्छिओ भणइएस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽणेण घोडगो चाणक्कस्स अल्लितो, खग्गं मुक्कं, जाव निगुडिउंजलोयरणट्ठयाए कंचुगं मिल्लइ, तावऽणेणखग्गं घेत्तूण दुहाकओ, पच्छा चंदगुत्तो हक्कारिय चडाविओ, पुणो पलाया, पुच्छिओऽणेण चंदगुत्तो-जं वेलं तंसि सिट्ठो तं वेलं किं तुमे चिंतियं?, तेण भणियं-धुवं एवमेव सोहणं भवइ, अज्जो चेव जाणइत्ति, तओऽणेण चिंतियं-जोगो एस न विपरिणमइत्ति / पच्छा चंदगुत्तो छुहाइओ, चाणको तं ठवेत्ता भत्तस्स अइगओ, बीहेइ य- मा एत्थ नज्जेज्जामो डोडस्स बाहिं निग्गयस्स पोट्ट फालियं, दहिकूरंगहाय गओ, जिमिओ दारओ। अण्णया अण्णत्थ गामे रत्तिं समुयाणेइ, थेरीए पुत्तगभंडाणं विलेवी वट्टिया, एक्केण मज्झे हत्थो छूढो, दड्डो रोवइ, ताए भण्णइ-चाणक्कमंगलयं, पुच्छियं, भणइ-पासाणि पढमं घेप्पंति, गआ हिमवंतकूडं, पव्वइओ राया, तेण समं मित्तया जाया, भणइ- समं समेण विभजामो रज्जं, उपवेंताणं एगत्थ णयरं न पडइ, पविट्ठो तिदंडी, वत्थूणि जोएइ, इंदकुमारियाओ दिट्ठाओ, तासिं तणएण भणन्ति- चन्द्रगुप्तं पद्मिनीसरसि क्षिप्त्वा रजको जातः, पश्चादेकेन जात्यवाह्लीककिशोरगतेनाश्ववारेण पृष्टो भणति- एष पद्यसरसि ब्रूडितः, ततोऽश्ववारेण दृष्टः, ततोऽनेन घोटकश्चाणक्यायार्पितः, खङ्गो मुक्तः, यावत् शेषं मुक्त्वा जलावतरणार्थाय कञ्चुकं (अध:परिधान) मुञ्चति, तावदनेन खॉ गृहीत्वा द्विधाकृतः, पश्चाच्चन्द्रगुप्त आहूयारोहितः पुनः पलायितौ, पृष्टोऽनेन चन्द्रगुप्तः- यस्यां वेलायां त्वमसि शिष्टस्तस्यां वेलायां किं त्वया चिन्तितं?, तेन भणितं- ध्रुवमेवमेव शोभनं भविष्यति, आर्य 8 एव जानातीति, ततोऽनेन चिन्तितं- योग्य एष न विपरिणमत इति। पश्चात् चन्द्रगुप्तः क्षुधातः, चाणक्यस्तं स्थापयित्वा भक्तायातिगतः, बिभेति च- माऽत्र ज्ञायिष्महि महोदरस्य (भट्टस्य) बहिर्निर्गतस्योदरं पाटितम्, दधिकूरं गृहीत्वा गतः, जेमितो दारकः। अन्यदा अन्यत्र ग्रामे रात्रौ भिक्षयति, स्थविरया पुत्रादीनां रब्बा परिवेषिता, | एकेन मध्ये हस्तः क्षिप्तः, दग्धो रोदिति, तया भण्यते- चाणक्याख्यानकं चाणक्यसदृशम्, पृष्टम्, भणति- पार्वाः प्रथमं ग्राह्याः, गतो हिमवत्कूटम्, पार्वतिको राजा, तेन समं मैत्री जाता, भणति- सर्वसमेन विभजावो राज्यम्, उपागच्छतो (लुण्टतो) रेकर नगरं न पतति, प्रविष्टस्त्रिदण्डी, वस्तूनि पश्यति, इन्द्रकुमार्यो मोडोट्ठस्स। नमस्कारव्याख्या, नियुक्तिः 949-951 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताव। // 764 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy