SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 763 // परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः॥१॥' निग्गओ मग्गइ पुरिसं, सुयं चऽणेण बिंबंतरिओ राओ होहामित्ति, नंदस्स 0.5 मोरपोसगा, तेसिं गामं गओ परिव्वायगलिंगेणं, तेसिं च महत्तरधूयाए चंदपियणे दोहलो, सो समुदाणितो गओ, पुच्छंति, नमस्कार व्याख्या, सो भणइ-जइ इमं मे दारगं देह तोणं पाएमि चंद, पडिसुणेति, पडमंडवे कए तद्दिवसं पुण्णिमा, मज्झे छिडं कयं, मज्झगए नियुक्तिः चंदे सव्वरसालूहिं दव्वेहिं संजोएत्ता दुद्धस्स थालं भरियं, सद्दाविया पेच्छइ पिबइ य, उवरिं पुरिसो अच्छाडेइ, अवणीए। |949-951 बुद्धिसिद्धजाओ पुत्तो, चंदगुत्तो से नामं कयं, सोऽवि ताव संवडइ, चाणक्को य धाउबिलाणि मग्गइ। सो य दारगेहिं समं रमइ लक्षणम्: रायणीईए, विभासा, चाणको पडिएइ, पेच्छइ, तेणवि मग्गिओ- अम्हवि दिज्जउ, भणइ- गावीओ लएहिं, मा मारेज्जा औत्पत्तिकोई, भणइ- वीरभोज्जा पुहवी, णातं जहा विण्णाणंपि से अत्थि, पुच्छिओ-कस्सत्ति?, दारएहिं कहियं-परिव्वायगपुत्तो। क्यादिभेदाः, लक्षणानि एसो, अहं सो परिव्वायगो, जामु जा ते रायाणं करेमि, पलाओ, लोगो मिलिओ, पाडलिपुत्तं रोहियं / णंदेण भग्गो परिव्वायगो, आसेहिं पिट्ठीओ लग्गो, चंदगुत्तो पउमसरे निब्बुडो, इमो उपस्पृशति, सण्णाए भणइ- वोलीणोत्ति, अन्ने निर्गतो मार्गयति पुरुषम्, श्रुतं चानेन बिम्बान्तरितो राजा भविष्यामीति, नन्दस्य मयूरपोषकाः, तेषां ग्रामं गतः परिव्राजकवेषेण, तेषां च महत्तरस्य दुहितुः चन्द्रपाने , * दोहदः, स भिक्षयन् गतः, पृच्छन्ति, स भणति- यदि इमं दारकं मह्यं दत्त तदैनां पाययामि चन्द्रम्, प्रतिशृण्वन्ति, पटमण्डपे कृते तद्दिवसे पूर्णिमा, मध्ये छिद्रं कृतं मध्यगते चन्द्रे सर्वरसाढ्यैर्द्रव्यैः संयोज्य दुग्धस्य स्थालो भृतः, शब्दिता पश्यति पिबति च, उपरि पुरुष आच्छादयति, अपनीते (दौहदे) जातः पुत्रः, चन्द्रगुप्तस्तस्य नाम कृतम्, सोऽपि तावत्संवर्धते, चाणक्यश्च धातुबादान् (स्वर्णरसादिकान्) मार्गयति / स च दारकैः समं रमते राजनीत्या, विभाषा, चाणक्यः प्रत्येति, प्रेक्षते, तेनापि मार्गितः- मह्यमपि देहि, भणति- गा लाहि, मा मारिषि केनचित्, भणति- वीरभोज्या वसुन्धरा, ज्ञातं यथा विज्ञानमप्यस्ति तस्य, पृष्टः- कस्येति?, दारकैः कथितं-8 परिव्राजकपुत्र एषः, अहं स परिव्राजकः, यावो यावत्त्वां राजानं करोमि, पलायितः, लोको मीलितः, पाटलीपुत्रं रुद्धम् / नन्देन भञ्जितः परिव्राजकः, अश्वैः पृष्ठतो छ लग्नः, चन्द्रगुप्तः पद्मसरसि ब्रूडितः, अयमुपस्पृशति, संज्ञया भणति- (अश्ववारान्) व्यतिक्रान्त इति / अन्ये , दृष्टान्ताश्च। // 763 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy