________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 762 // च- राया भविस्सइत्ति, मा दुग्गई जाइस्सइत्ति दंता घट्ठा, पुणोऽवि आयरियाणं कहियं, भणइ- किं कज्जउ?, एत्ताहे बिंबंतरिओ भविस्सइ, उम्मुक्कबालभावेण चोइस विजाट्ठाणाणि आगमियाणि, सोय सावओ संतुट्ठो, एगाओ भद्दमाहण- नमस्कार व्याख्या, कुलाओ भज्जा से आणिया। अण्णया कम्हिंवि कोउते माइघरं भज्जा से गया, केइ भणंति- भाइविवाहे गया, तीसे या नियुक्तिः भगिणीओ अण्णेसिं खद्धादाणियाणं दिण्णेल्लियाओ, ताओ अलंकियविहूसियाओ आगयायो, सव्वोऽवि परियणो ताहिं 949-951 समं संलवएति, सा एगंति अच्छइ, अद्धिई जाया, घरं आगया, ससोगा, निब्बंधे सिटुं, तेण चिंतियं-नंदो पाडलिपुत्ते देइल बुद्धिसिद्ध लक्षणम्: तत्थ वच्चामि, तओ कत्तियपुण्णिमाए पुव्वण्णत्थे आसणे पढमे णिसण्णो, तं च तस्स सल्लीपतियस्स सया ठविज्जइ, सिद्धपुत्तो औत्पत्तिय णंदेण समं तत्थ आगओ भणइ- एस बंभणो णंदवंसस्स छायं अक्कमिऊण ठिओ, भणिओ दासीए- भगवं! बितीए क्यादिभेदाः, लक्षणानि आसणे णिवेसाहि, अत्थु, बितिए आसणे कुंडियं ठवेइ, एवं ततिए दंडयं, चउत्थे गणित्तियं, पंचमे जण्णोवइयं, धिट्ठोत्ति निच्छूढो, पाओ उक्खित्तो, अण्णया य भणइ- 'कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम्। उत्पाट्य नन्दं -च- राजा भविष्यतीति, मा दुर्गतिं यासीदिति दन्ता घृष्टाः, पुनरप्याचार्येभ्यः कथितम्, भणति- किं क्रियतां?, अधुना (अतः) बिम्बान्तरितो (राजा) भविष्यति, उन्मुक्तबालभावेन चतुर्दश विद्यास्थानान्यागमितानि (प्राप्तानि), स च श्रावकः संतुष्टः, एकस्मात् भद्रब्राह्मणकुलात् भार्या तस्यानीता। अन्यदा कस्मिंश्चिदपि कौतुके मातृगृहं भार्या तस्य गता, केचिद्भणन्ति- भ्रातृविवाहे गता, तस्याश्च भगिन्योऽन्येषां प्रचुरादानीयानां (धनाढ्येभ्यः)दत्ताः, ता अलंकृतविभूषिता आगताः, सर्वोऽपि परिजनस्ताभिः समं संलपति, सैकान्ते तिष्ठति, अधृतिर्जाता, गृहमागता, सशोका, निर्बन्धे शिष्टम्, तेन चिन्तितं-नन्दः पाटलीपुत्रे ददाति तत्र व्रजामि, ततः (तत्र) कार्तिकपूर्णिमायां पूर्वन्यस्ते आसने प्रथमे निषण्णः, तच तस्य शल्लीपतेः (नन्दस्य) सदा स्थाप्यते, सिद्धपुत्रश्च नन्देन समं तत्रागतो भणति- एष ब्राह्मणः नन्दवंशस्य Wछायामाक्रम्य स्थितः, भणितो दास्या- भगवन्! द्वितीय आसने उपविश, अस्तु, द्वितीये आसने कुण्डिकां स्थापयति, एवं तृतीये दण्डकम्, चतुर्थे मालाम्, पञ्चमे | यज्ञोपवीतम्, धृष्ट इति निष्काशितः, पादः (प्रतिज्ञा) उत्क्षिप्तः (मनसि स्थापिता), अन्यदा च भणति- पाओ पढमो / दृष्टान्ताव। // 762 //