SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 0.5 श्रीआवश्यक| नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 766 // णागराण भत्तं देइ मज्जपाणंच, मत्तेसु पणच्चिओ, भणइ- 'दो मज्झ धाउरत्ता कंचणकुंडिया तिदंडं च रायावि य वसवत्ती एथवि ता मे होलं वाएहिं' अण्णो असहमाणो भणति-गयपोययस्स मत्तस्स उप्पइयस्स जोअणसहस्संपए पए सयसहस्संत नमस्कार व्याख्या, एत्थवि ता मे होलंवाएहिं / अन्नो भणइ-तिलआढयस्स वुत्तस्स निप्फण्णस्स बहुसइयस्स तिले तिले सयसहस्संता मे हालं नियुक्तिः वाएहि अण्णो भणइ-नवपाउसंमि पुण्णाए गिरिणईयाए सिग्यवेगाए एगाहमहियमेत्तेण नवणीएण पालिं बंधामि एत्थविता |949-951 बुद्धिसिद्धमे होलं वाएहि, अन्नो भणइ- जच्चाण नवकिसोराण तद्दिवसेण जायमेत्ताण केसेहिं नहं छाएमि एत्थवि ता मे होलं वाएहि, लक्षणम्: अन्नो भणइ- दो मज्झ अत्थि रयणा सालि पसूई य गद्दभिया य छिन्ना छिन्नावि रुहंति एत्थवि ता मे होलं वाएहि, अन्नो औत्पत्ति क्यादिभेदाः, भणइ- सयसुकिलनिच्चसुयंधो भन्ज अणुव्वय नत्थि पवासो निरिणो य दुपंचसओ एत्थवि ता मे होलं वाएहिं, एवं णाऊण लक्षणानि रयणाणि मग्गिऊण कोट्ठाराणि सालीण भरियाणि, गद्दभियाए पुच्छिओ छिन्नाणि 2 पुणो पुणो जायंति, आसा एगदिवस जाया मग्गिया एगदिवसियं णवणीयं, एस पारिणामिया चाणक्कस्स बुद्धी॥ थूलभद्दस्स पारिणामिया- पिइम्मि मारिए - नागरेभ्यो भक्तं ददाति मद्यपानं च, मत्तेषु प्रणर्तितः, भणति- द्वे मम धातुरक्ते काञ्चनकुण्डिका त्रिदण्डं च राजाऽपि च वशवर्ती अत्रापि तन्मे झल्लरी वादय, अन्योऽसहमानो भणति- गजपोतस्य मत्तस्योत्पतितस्य योजनसहस्रं पदे पदे शतसहस्रं अत्रापि तन्मे झल्लरीं वादय, अन्यो भणति- उप्तस्य तिलाढकस्य निष्पन्नस्य बहुशतिकस्य तिले तिले शतसहस्रं तन्मे झल्लरीं वादय, अन्यो भणति- नवप्रावृषि पूर्णाया गिरिनद्याः शीघ्रवेगाया एकाहमथितमात्रेण नवनीतेन पालीं बध्नामि अत्रापि : तन्मे झल्लरीं वादय, अन्यो भणति- जात्यानां नवकिशोराणाम्, तद्दिवसजातमात्राणां केशैर्नभश्छादयामि अत्रापि तन्मे झल्लरी वादय,अन्यो भणति-द्वे ममास्ति शालिरत्ने-8 प्रसूतिश्च गर्दभिका च, छिन्ना छिन्ना अपि रोहन्ति, अत्रापि तन्मे झल्लरी वादय, अन्यो भणति- सदाशुल्को नित्यसुगन्धो भार्या अनुवर्तिनी नास्ति प्रवासो निर्ऋणश्च // 766 // द्विपञ्चशतिकः अत्रापि तन्मम झल्लरीं वादय, एवं ज्ञात्वा रत्नानि मार्गयित्वा कोष्ठागाराणि शालीभिर्भूतानि गर्दभिकया पुच्छिको (धान्यभाजनविशेषः) छिन्ना छिन्ना पुनः पुनर्जायन्ते इति, अश्वा एकदिवसजाता मार्गिताः, एकदिवसर्जनवनीतम्, एषा पारिणामिकी चाणक्यस्य बुद्धिः / स्थूलभद्रस्य पारिणामिकी- पितरि मृते सुय० (प्र०) दृष्टान्ताश्च।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy