________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 758 // करेजसुत्ति, रन्ना पडिस्सुयं, माइठाणेण एगो पेसिओ, रण्णो आगंतूण साहइ- कया सरीरट्टिई देवीए, पच्छा राया करेइ, 0.5 एवं पइदिणं करेंताण कालो वच्चइ, देवीपेसणववएसेण बहुं कडिसुत्तगाइ खज्जइराया, एगेण चिंतियं- अहंपिखत्तिं करेमि,8 नमस्कार व्याख्या, पच्छा राया दिट्ठो,तेण भणिओ- कुतो तुम?, भणइ- देव? सग्गाओ, रण्णा भणियं- देवी दिट्ठत्ति, सो भणइ-तीए चेव नियुक्तिः पेसिओ कडिसुत्तगाइनिमित्तंति, दवावियं से जहिच्छियं, किंपिण संपडइ, रण्णा भणियं-कया गमिस्ससि?, तेण भणियं- 949-951 बुद्धिसिद्धकल्लं, रण्णा भणियं- कल्लं ते संपाडेस्सं, मंती आदिट्ठा- सिग्घं संपाडेह, तेहिं चिंतियं-विनटुं कजं, को एत्थ उवाओत्ति लक्षणम्: विसण्णा, एगेण भणियं-धीरा होह अहं भलिस्सामि, तेण तं संपाडिऊण राया भणिओ-देव! एस कहं जाहित्ति?, रण्णा औत्पत्तिभणियं- अन्ने कहं जंतगा?, तेण भणियं- अम्हे जं पट्ठवेंता तंजलणप्पवेसेणं, न अण्णहा सग्गं गमिस्सइ, रण्णा भणियं क्यादिभेदाः, लक्षणानि तहेव पेसेह, तहा आढत्ता, सो विसण्णो, अण्णो य धुत्तो वायालो रणो समक्खं बहुं उवहसइ जहा- देविं भणिज्जसिसिणेहवंतो ते राया, पुणोविजं कजं तं संदिसेज्जासि, अण्णं च इमं च इमं च बहुविहं भणेज्जासि, तेण भणियं- देव! क्रियतामिति, राज्ञा प्रतिश्रुतम्, मातृस्थानेनैकः प्रेषितः, राज्ञे आगत्य कथयति- कृता शरीरस्थितिर्देव्या, पश्चात् राजा करोति, एवं प्रतिदिनं कुर्वतां कालो ब्रजति, देवीप्रेषणव्यपदेशेन बहु कटीसूत्रादि खाद्यते राज्ञः, एकेन चिन्तितं- अहमपि खादितिं करोमि, पश्चाद्राजा दृष्टः, तेन भणितः- कुतस्त्वं?, भणति- देव! स्वर्गात् , राज्ञा 8 भणितं- देवी दृष्टेति, सभणति-तयैव प्रेषितः कटीसूत्रादिनिमित्तमिति, दापितं तस्मै यथेष्टम्, किमपि न संपद्यते, राज्ञा भणितं-कदा गमिष्यसि?, तेन भणितं- कल्ये, राज्ञा भणितं- कल्ये ते संपादयिष्यामि, मन्त्रिण आदिष्टाः- शीघ्रं संपादयत, तैश्चिन्तितं- विनष्टं कार्यम्, कोऽत्रोपाय इति विषण्णाः, एकेन भणितं-धीरा भवत अहं 8 मेलयिष्यामि, तेन तत् संपाद्य राजा भणितः- देव! एष कथं गमिष्यतीति?, राज्ञा भणितं- अन्ये कथं याताः?, तेन भणितं- वयं यं प्रास्थापयिष्यस्तं ज्वलनप्रवेशेन 8 8नान्यथा स्वर्गं गमिष्यति, राज्ञा भणित-तथैव प्रेषयत, तथा आरब्धवन्तः (प्रेषयितुं), स विषण्णः, अन्यश्च धूर्तो वाचालो राज्ञः समक्ष बहूपहसति यथा- देवी भणे: स्नेहवान् त्वयि राजा, पुनरपि येन कार्य तत् संदिशेः, अन्यच्च इदं चेदं च बहुविधं भणेः, तेन भणितं- देव! - दृष्टान्ताव। // 75/ //