________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 759 // णाहमेत्तिगं अविगलं भणिउं जाणामि, एसो चेव लट्ठो पेसिज्जउ, रण्णा पडिसुयं, सो तहेव णिजिउमाढत्तो, इयरो मुक्को, अवरस्स माणुसाणि, से विसण्णाणि पलवंति- हा! देव! अम्हेहिं किं करेजामो?, तेण भणियं-नियतुंडं रक्खेजह, पच्छा नमस्कार व्याख्या, मंतीहिं खरंडिय मुक्को, मडगं दहूं, मंतिस्स पारिणामिया॥खमएत्ति,खमओ चेल्लएण समं भिक्खं हिंडइ, तेण मंडुक्कलिया नियुक्तिः मारिया, आलोयणवेलाए णालोएइ, खुड्डएणं भणियं- आलोएहित्ति, रुट्ठो आहणामित्ति थंभे अब्भडिओ मओ, एगत्थ |949-951 विराहियसामण्णाणं कुले दिट्ठीविसो सप्पो जाओ, जाणंति परोप्पर, रत्तिंचरंति मा जीवे मारेहामित्ति, फासुगं आहारेमित्ति। बुद्धिसिद्ध लक्षणम्: अण्णया रण्णो पुत्तो अहिणा खइओ मओ य, राया पउसमावण्णो, जो सप्पं मारेइ तस्स दीणारं देई, अण्णया आहिंडिएणं औत्पत्तिताणं रेक्काओ दिट्ठाओ, तं बिलं ओसहीहिं धमति, सीसाणि णिताणि छिंदइ, सो अभिमुहो न णीइ, मा मारेहामि किंचित्ति क्यादिभेदाः, लक्षणानि जाइस्सरणत्तणेण, तं निग्गयं निग्गयं छिंदइ, तेण पच्छा रायाए उवणीयाणि, सोराया णागदेवयाए बोहिजइ, वरो दिण्णो- दृष्टान्ताश्च। कुमारो होहित्ति, सो खमगसप्पो मओ समाणो तत्थ राणियाए णागदत्तो पुत्तो जाओ, उम्मुक्कबालभावो साहुं दटुं जाई नाहमेतावदविकलं भणितुं जाने, एष एव लष्टः प्रेष्यताम, राज्ञा प्रतिश्रुतम्, स तथैव नेतुमारब्धः, इतरो मुक्तः, अपरस्य मनुष्याः, ते विषण्णाः प्रलपन्ति- हा देव! 8 अस्माभिः किं कार्यं?, तेन भणितं- निजतुण्डं रक्षत, पश्चान्मन्त्रिभिः संतW (निर्भर्त्य) मुक्तः, मृतकं दग्धम्, मन्त्रिणः पारिणामिकी / क्षपक इति, क्षपकः शैक्षेण समंस भिक्षां हिण्डते, तेन मण्डूकिका मारिता, आलोचनावेलायां नालोचयति, क्षुल्लकेन भणितं- आलोचयेति, रुष्ट आहन्मीति स्तम्भे आहतो मृतः, एकत्र विराद्धश्रामण्यानां कुले दृष्टिविषः सर्पो जातः, जानन्ति परस्परम्, रात्रौ चरन्ति, मा जीवान् मीमरामेति, प्रासुकमाहारयाम इति। अन्यदा राज्ञः पुत्रोऽहिना दष्टः मृतश्च, राजा प्रद्वेषमापन्नः,8 यः सर्प मारयति तस्मै दीनारं ददाति, अन्यदाऽऽहिण्डकेन तेषां रेखा दृष्टाः, तद्विलमोषधीभिर्धमति, शीर्षाणि निर्गच्छन्ति छिनत्ति, सोऽभिमुखो न निर्याति, मा मीमर // 759 // किञ्चिदपि जातिस्मरत्वेन, तं निर्गतं निर्गतं छिनत्ति, तेन पश्चाद्राज्ञ उपनीतानि, स राजा नागदेवतया बोध्यते, वरो दत्तः- कुमारो भविष्यतीति, स क्षपकसर्पो मृतः सन् तत्र राज्या नागदत्तः पुत्रो जातः, उन्मुक्तबालभावः साधुं दृष्ट्वा जाति -