________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 757 // पुण मज्झ मंदपुनस्स असंताण परिच्चइयं? तब्वियाणइ, णिव्वेयमावण्णो आलोइयपडिक्वंतो थिरो जाओ। दोण्हविल परिणामिगी बुद्धी // धणदत्तो सुसुमाए पिया परिणामेइ- जइ एयं न खामो तो अंतरा मरामोत्ति, तस्स पारिणामिगी बुद्धी॥ सावओ मुच्छिओ अज्झोववण्णो सावियाए वयंसियाए, सीसे परिणामो- मा मरिहित्ति अट्टवसट्टो नरएसु तिरिएसु वा (मा) नियुक्तिः उववजिहित्ति तीसे आभरणेहिं विणीओ, संवेगो, कहणंच, तीए पारिणामिया बुद्धी॥ अमच्चो- वरधणुपिया जउघरे कए। |949-951 बुद्धिसिद्धचिंतेइ-मा मारिओ होइ एस कुमारो, कहिंपी रक्खिज्जड़, सुरंगाए नीणिओ, पलाओ, एयस्सवि पारिणामिया बुद्धी / अन्ने लक्षणम्: भणंति- एगोराया देवी से अइप्पिया कालगया, सोय मुद्धो, सो तीए वियोगदुक्खिओन सरीरठिई करेइ, मंतीहिं भणिओडी औत्पत्ति-देव! एरिसी संसारहिइत्ति किं कीरइ?, सो भणइ- नाहं देवीए सरीरट्टिइं अकरेंतीए करेमि, मंतीहि परिचिंतियं-न अन्नो क्यादिभेदाः, लक्षणानि उवाओत्ति, पच्छा भणियं- देव! देवी सग्गं गया तं तत्थट्ठिइयाए चेव से सव्वं पेसिज्जउ, लद्धकयदेवीट्ठिईपउत्तीए पच्छा पुनर्मम मन्दपुण्यस्य असतीनां प्रार्थनया (मन्दपुण्येनासतीनां परित्यक्त) तद्विजानाति, निर्वेदमापन्नः आलोचितप्रतिक्रान्तः स्थिरो जातः / द्वयोरपि पारिणामिकी बुद्धिः॥ धनदत्तः सुसुमायाः पिता परिणमयति- यद्येनां न खादेम तदाऽन्तरा म्रियेमहि इति, तस्य पारिणामिकी बुद्धिः / / श्रावको मूर्छितः अध्युपपन्नः श्राविकाया 8 वयस्यायाम, तस्याः परिणामः- मा मृतेत्यार्त्तवशालॊ नरकेषु तिर्यक्षु वा (मा) उत्पादीति तस्या आभरणैर्विनीतः (अभिलाषः), संवेगः, कथनं च, तस्याः पारिणामिकी बुद्धिः // अमात्यः- वरधनुपिता जतुगृहे कृते चिन्तयति- मा मारितो भविष्यति एष कुमारः, कथमपि रक्ष्यते, सुरङ्गया निष्काशितः, पलायितः, एतस्यापि पारिणामिकी बुद्धिः। अन्ये भणन्ति- एको राजा देवी तस्यातिप्रिया कालगता, स च मुग्धः, स तस्या वियोगेन दुःखितो न शरीरस्थितिं करोति, मन्त्रिभिर्भणितः- देव! एतादृशी संसारस्थितिरिति किं क्रियते?, स भणति, नाहं देव्यां शरीरस्थितिमकुर्वत्यां करोमि, मन्त्रिभिः परिचिन्तितं- नान्य उपाय इति, पश्चाद्भणितं- देव! देवी स्वर्गं गता तत्तत्र स्थितायायेव तस्यै सर्वं प्रेष्यताम्, लब्धायां देवीकृतस्थितिप्रवृत्तौ पश्चा-* परिचयइ / * तब्वियाणंति / दृष्टान्ताश्च। // 757 //