SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 756 // नमस्कारव्याख्या, नियुक्तिः 949-951 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, भणइ- सुत्ते अम्ह एरिसं दिटुं, पुणोऽवि देवलोए दरिसेइ, तेऽवि से अन्नियापुत्तेहिं कहिया, पवइया, देवस्स पारिणामिया बुद्धी॥ उदिओदए- पुरिमयाले णयरे ओदिओदओ राया सिरिकंता देवी, सावगाणि दोण्णिवि, परिवाइया पराजिया दासीहिंमुहमक्कडियाहिं वेलविया निछूढा,पओसमावण्णा, वाणारसीए धम्मरुई राया, तत्थ गया, फलयपट्टियाए सिरिकंताए रूवं लिहिऊण दाएइ धम्मरुइस्स रण्णो, सो अज्झोववन्नो, दूयं विसज्जेइ, पडिहओ अवमाणिओ निच्छूढो, ताहे सव्वबलेणागओ, णयरं रोहेइ, उदिओदओ चिंतेइ- किं एवड्डेण जणक्खएण कएण?, उववासं करेइ, वेसमणेण देवेण सणयरंसाहरिओ। उदिओदयस्स पारिणामिया बुद्धी॥साहूय नंदिसेणोत्ति,सेणियपुत्तोनंदिसेणो, सीस्सो तस्स ओहाणुप्पेही, तस्स चिंता (जाया)- भगवं जइ रायगिह जाएज तो देवीओ अन्ने य पिच्छिऊण साइसए जइ थिरो होज्जत्ति, भट्टारओ य गओ, सेणीओ उण णीति संतेपुरो, अन्ने य कुमारा सअंतेउरा, णंदिसेणस्स अंतेउर सेतंबरवसणं पउमिणिमझे हंसीओ वा मुक्काभरणाओ सव्वासिं छायं हरति, सो ताओ दटूण चिंतेइ- जइ भट्टारएण मम आयरिएण एरिसियाओ मुक्काओ किमंग भणति- सूत्रेऽस्माकमीदृशं दृष्टम्, पुनरपि देवलोकान् दर्शयति, तेऽप्यर्णिकापुत्रैः तस्यै कथिताः, प्रव्रजिता, देवस्य पारिणामिकी बुद्धिः / उदितोदयः- पुरिमताले नगरे उदितोदयो राजा श्रीकान्ता देवी, द्वे अपि श्रावको, परिव्राजिका पराजिता दासीभिर्मुखमर्कटिकाभिर्विडम्बिता निष्काशिता, प्रद्वेषमापन्ना, वाराणस्यां धर्मरुची राजा, तत्र गता, फलकपट्टिकायां श्रीकान्ताया रूपं लिखित्वा दर्शयति धर्मरुचे राज्ञः, सोऽध्युपपन्नः, दूतं विसर्जयति, प्रतिहतोऽपमानितो निष्काशितः, तदा सर्वबलेनागतः, नगरं रोधयति उदितोदयश्चिन्तयति- किमेतावता जनक्षयेण कृतेन?, उपवासं करोति, वैश्रवणेन देवेन सनगर: संहृतः। उदितोदयस्य पारिणामिकी बुद्धिः। साधुश्च नन्दिषेण इति, श्रेणिकपुत्रो नन्दिषेणः, शिष्यस्तस्यावधावनोत्प्रेक्षी, तस्य चिन्ता (जाता) भगवान् यदि राजगृहं यायात् तर्हि देवीरन्यांश्च सातिशयान् प्रेक्ष्य यदि स्थिरो भवेदिति, भट्टारकश्च गतः, श्रेणिकः पुनर्निर्गच्छति सान्तःपुरः, अन्ये च कुमाराः सान्तःपुराः, नन्दिषेणस्य अन्तःपुरं श्वेताम्बरवसनं पद्मिनीमध्ये हंस्य इव मुक्ताभरणाः सर्वासा छायां हरति, स ता दृष्वा चिन्तयति- यदि भट्टारकेण ममाचार्येणेश्यो मुक्ताः किमङ्ग-* सेतं परवरणं। लक्षणानि दृष्टान्ताश्च। II GENI
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy