________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ तं चेव णयरं गयाणि जत्थ सो दारओ राया जाओ, साहूवि विहरंतो तत्थेव गओ, तीए पच्चभिन्नाओ, भिक्खाए समं सुवण्णं दिण्णं, कूवियं, गहिओ, रायाए मूलं णीओ, धावीए णाओ, ताणि निव्विसयाणि आणत्ताणि, पिया भोगेहिं निमंतिओ, नेच्छइ,राया सड्डो कओ, वरिसारत्ते पुण्णे वयंतस्स अकिरियाणिमित्तं धिज्जाइएहिंदुवक्खरियाए उवट्ठविआ, परिभट्ठियारूवं कयं, सा गुठ्विणीया अणुव्वयइ, तीए गहिओ,मा पवयणस्स उड्डाहो होउत्ति भणइ-जइमए तो जोणीएणीउ अहण मए ता पोट्टं भिदित्ता णीउ, एवं भणिए भिन्नं पोट्टे, मया, वन्नो य जाओ, सेट्ठिस्स पारिणामिगी इयं,जीए वा पव्वइओत्ति ॥कुमारोखुड्डगकुमारो, सो जहा जोगसंगहेहिं, तस्सवि परिणामिगी। देवी-पुप्फभद्दे णयरे पुप्फसेणो राया पुप्फवई देवी, तीसे दो पुत्तभंडाणि-पुप्फचूलो पुप्फचूला य, ताणि अणुरत्ताणि भोगे भुंजंति, देवी पव्वइया, देवलोगे देवो उववण्णो, सो चिंतेइ जइ एयाणि एवं मरंति तो नरयतिरिएसु उववजिहिंति सुविणए सो तीसे नेरइए दरिसेइ, सा भीया पुच्छइ पासंडिणो, ते न याणंति, अन्नियपुत्ता तत्थ आयरिया, ते सद्दाविया, ताहे सुत्तं कटुंति, सा भणइ- किं तुम्हेहिवि सुविणओ दिट्ठो?, सो अपि तदेव नगरं गतौ यत्र स दारको राजा जातः, साधुरपि विहरन् तत्रैव गतः, तया प्रत्यभिज्ञातः, भिक्षया समं स्वर्णं दत्तम्, कूजितम्, गृहीतः, राज्ञो मूलं नीतः, धात्र्या ज्ञातः, तौ निर्विषयावाज्ञप्तौ, पिता भोगैर्निमन्त्रितः, नेच्छति, राजा श्राद्धः कृतः, वर्षारात्रे पूर्णे व्रजतोऽक्रिया (ऽवर्ण) निमित्तं धिग्जातीयैद्यक्षरिका उपस्थापिता, परिभ्रष्टाया रूपं कृतम्, सा गुर्विणी अनुव्रजति, तया गृहीतः, मा प्रवचनस्योड्डाहो भूदिति भणति- यदि मया तदा योन्या निर्यातु अथ न मया तदोदरं भित्त्वा निर्गच्छतु, एवं भणिते भिन्नमुदरम् , मृता, वर्णश्च जातः, श्रेष्ठिनः पारिणामिकीयम्, यया वा प्रव्रजित इति / कुमार:- क्षुल्लककुमार :, स यथा योगसंग्रहेषु, तस्यापि पारिणामिकी। देवी- पुष्पभद्रे नगरे पुष्पसेनो राजा पुष्पवती देवी, तस्या द्वे पुत्रभाण्डे-पुष्पचूलः पुष्पचूला च, तौ अनुरक्तौ भोगान् भुञ्जाते, देवी प्रव्रजिता, देवलोके देव उत्पन्नः, स चिन्तयति- यदि एतावेवं म्रियेयातां तदा नरकतिर्यक्षु उत्पद्येयातामिति स्वप्ने स तस्यै नारकान् दर्शयति, सा भीता पृच्छति- पाषण्डिनः, ते न जानन्ति, अर्णिकापुत्रास्तत्राचार्याः, ते शब्दिताः, तदा सूत्रं कथयन्ति, सा भणति- किं युष्माभिरपि स्वप्नो दृष्टः, स. 0.5 नमस्कारव्याख्या, नियुक्तिः 949-951 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताश्च। // 755 // // 755 //