SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 752 // जहा ण णज्जइ सूइए तइयं गेण्हइ जहा समप्पड़ जहा सामिसंतगं तं दूसंधियारेण कारियं / वड्डई- अमवेऊण देवउलरहाणं पमाणंजाणइ / घडकारोपमाणेण मट्टियं गेण्हइ, भाणस्सविपमाणं अमिणित्ता करे। पूविओऽविपुणो पलप्पमाणममवेऊण नमस्कार व्याख्या, करेइ / चित्तकरोवि अमवेऊणवि पमाणजुत्तं करेइ, ततियं वा वन्नयं करेइ जत्तिएणं समप्पड़ / सव्वेसिं कम्मजत्ति गाथार्थः॥ नियुक्ति: 948 उक्ता कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाह बुद्धिसिद्ध लक्षणम्: नि०- अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा। हिअनिस्सेअसफलवई बुद्धी परिणामिआनाम / / 948 // औत्पत्तिअनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानंस्वार्थमित्यर्थः, तत्प्रति- क्यादिभेदाः, पादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः / आह- अनुमानग्रहणा लक्षणानि दृष्टान्ताश्च। देव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात्, उक्तं च- अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किं?। नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किं?॥१॥इत्यादि / साध्योपमाभूतस्तु दृष्टान्तः, उक्तंच- यतः साध्यस्योपमाभूतः, स] दृष्टान्त इति कथ्यते कालकृतो देहावस्थाविशेषो वय इत्युच्यते, तद्विपाके परिणामः- पुष्टता यस्याः सा तथाविधा, हितं-8 अभ्युदयस्तत्कारणं वा, निःश्रेयसं-मोक्षस्तन्निबन्धनं वा हितनिःश्रेयसाभ्यां फलवती हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नामेति गाथार्थः / / अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं दर्शयन्नाह न ज्ञायते सूच्या तावद्गृह्णाति यथा (यावता) समाप्यते यथा स्वामिसत्कं तद्रूष्यं अधिकारेण(तद्रूष्यसन्धिकारेण)कारितम्। वर्धकिः अमापयित्वा देवकुलरथानां // 752 // 8 प्रमाणं जानाति / घटकारः प्रमाणेन मृत्तिकां गृह्णाति, भाजनस्यापि प्रमाणममापयित्वा करोति / आपूपिकोऽपि पुनः पलप्रमाणममापयित्वा करोति। चित्रकारोऽपि अमापयित्वाऽपि प्रमाणयुक्तं करोति, तावन्तं वा वर्णकं करोति यावता समाप्यते। सर्वेषां कर्मजेति / 0 यः साध्य / - सामिसंगतं /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy