________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 751 // साधुकारस्तेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, कर्मसमुत्था कर्मोद्भवा भवति बुद्धिरिति गाथार्थः / अस्या अपि विनेयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयन्नाह नि०- हेरन्निए 1 करिसए २कोलिअ 3 डोवे अ४ मुत्ति 5 घय 6 पवए७। तुन्नाग 8 वडई ९पूइए अ१० घड 11 चित्तकारे अ१२ / // 947 // 0.5 नमस्कारव्याख्या, नियुक्ति: 947 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताक्ष। हेरण्णिओ अभिक्खजोएण अंधकारेवि रूवयं जाणइ हत्थामोसेणं, करिसओ अभिक्खजोएण जाणइ फलनिप्फत्तिं, तत्थ उदाहरणं- एगेण चोरेण खत्तं पउमाकारं खयं, सो जणवायं निसामेइ, करिसओ भणइ- किं सिक्खियस्स दुक्कर?, चोरेण सुयं, पुच्छिओ गंतूण, छुरियं अंच्छिऊण मारेमि, तेण पडयं पत्थरेत्ता वीहियाण मुट्ठी भरित्ता किं परंमुहा पडतु उरंमुहा पासेल्लिया(वा)?, तहेव कयं, तुट्ठो। कोलिओ मुट्ठिणा गहाय तंतू जाणइ- एत्तिएहिं वा कंडएहिं बुज्झइत्ति / डोए वड्डइ जाणइ एत्तियं माई।मोत्तियं आइण्णंतो आगासे उक्खिवित्ता तहा णिक्खिवइ जहा कोलवाले पडइ घये घयविक्किणओ सगडे संतओजइ रुच्चइ कुंडियानालए छुभइ पिवयो आगासे ठियाइंको(क)रणाणि करेइ / तुण्णाओ पुव्विं थुल्लाणि पच्छा | 0 सुवर्णकारोऽभीक्ष्णयोगेनान्धकारेऽपि रूप्यकं जानाति हस्तामर्शन, कर्षकोऽभीक्ष्णयोगेन जानाति फलनिष्पत्तिम्, तत्रोदाहरणं- एकेन चौरेण खात्रं पद्माकार खातम्, स जनवाद निशामयति, कर्षको भणति- किं शिक्षितस्य दुष्करं?, चौरेण श्रुतम्, पृष्टो गत्वा, क्षुरिकामाकृष्य मारयामि, तेन पटं प्रस्तीर्य व्रीहीणां मुष्टिं भृत्वा किं पराङ्मुखाः पतन्तु अर्वाङ्मुखाः पार्श्वगा(वा?), तथैव कृतम्, तुष्टः। कोलिको मुष्टिना गृहीत्वा तन्तून जानाति- इयद्भिर्वा कण्डकैरूयते इति / डोवे (कुण्डिकायां) वर्धकिर्जानातीयन्माति / मौक्तिकानि प्रोतयन् आकाशे उत्क्षिप्य तथा निक्षिपति यथा कोलवाले (दवरके) पतति / घृते घृतविक्रायकशकटे सन् यदि रोचते कुण्डिकानालके क्षिपति / प्लवक आकाशे स्थितानि(तः) करणानि करोति / तन्तुवायः पूर्वं स्थूलान् पश्चाद्यथा अच्छिंदिऊण। आणतो।* कोलवाडे। * घरे पवओ। चूल्लाणि। // 751 //