________________ वृत्तियुतम् भाग-२ श्रीआवश्यक नि०- अभए 1 सिट्टि 2 कुमारे 3 देवी 4 उदिओदए हवइ राया 5 / साहू अनंदिसेणे 6 धणदत्ते 6 सावग 8 अमच्चे 9 // 949 // नियुक्ति नि०-खवगे 10 अमच्चपुत्ते 11 चाणक्के 12 चेव थूलभद्दे अ१३। नासिक्कसुंदरी नंदे 14 वइरे 15 परिणामिआ बुद्धी / / 950 // भाष्यश्रीहारि० नि०-चलणाहय 16 आमंडे 17 मणी अ१८ सप्पे अ१९खग्गि 20 थूभिं 21 दे 22 // परिणामिअबुद्धीए एवमाई उदाहरणा॥९५१॥ आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-अभयस्स कहं परिणामिया बुद्धि?, जया पज्जोओरायगिहं ओरोहति प्रणयरं, पच्छा तेण पुव्वं निक्खित्ता खंधावारनिवेसजाणएणं, कहिए णट्ठो, एसा / अहवा जाहे गणियाए छलेण णीओ बद्धो जाव तोसिओ चत्तारि वरा, चिंतियं चऽणेण-मोयावेमि अप्पगं, वरो मग्गिओ- अग्गी अइमित्ति, मुक्को भणइ-अहं छलेण आणीओ, अहं तं दिवसओ पज्जोओ हीरइत्ति कंदंतं नेमि, गओ य रायगिह, दासो उम्मत्तओ, वाणियदारियाओ, गहिओ, रडतो हिओ, एवमाइयाओ बहुयाओ अभयस्स परिणामियाओ बुद्धीओ। सेट्ठित्ति, कट्ठो णाम सेट्ठी एगत्थ णयरे वसइ, तस्स वजा नाम भज्जा, तस्स नेच्चइल्लो देवसंमो णाम बंभणो, सेट्ठी दिसाजत्ताए गओ, भज्जा से तेण समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सुओ य मयणसलागा कुक्कुडगो यत्ति, सो ताणि उवणिक्खिवित्ता गओ, सोऽवि धिज्जाइओ रत्ती अईइ, P Oअभयस्य कथं पारिणामिकी बुद्धिः?, यदा प्रद्योतो राजगृहमवरुध्यते नगरम्, पश्चात्तेन पूर्वं निक्षिप्ताः (दीनाराः) स्कन्धावारज्ञायकेन कथिते नष्टः, एषा। अथवा यदा गणिकया छलेन नीतो बद्धो यावत्तोषितः चत्वारो वराः, चिन्तितं चानेन- मोचयामि आत्मानम्, वरा मार्गिताः- अग्नौ प्रविशामीति, मुक्तो भणति- अहं 8 छलेनानीतोऽहं त्वां दिवसे प्रद्योतो हियते इति क्रन्दन्तं नेष्यामि, गतश्च राजगृहम्, दास उन्मत्तो, वणिग्दारिकाः, गृहीतः, रटन् हतः, एवमादिका बढ्योऽभयस्य पारिणामिक्यो बुद्धयः / / श्रेष्ठीति- काष्ठो नाम श्रेष्ठी एकत्र नगरे वसति, तस्य वज्रा नाम भार्या, तस्य नैत्यिको देवशर्मा नाम ब्राह्मणः, श्रेष्ठी दिग्यात्रायै गतः, भार्या तस्य तेन समं संप्रलग्ना, तस्य च गृहे त्रयः पक्षिणः- शुकश्च मदनशलाका कुर्कुटकश्चेति, स तान् उपनिक्षिप्य गतः, सोऽपि धिग्जातीयो रात्रावायाति, ओरोहतियं। 0.5 नमस्कारव्याख्या, नियुक्तिः 949-951 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताश्च। // 753 // // 753 //