________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 748 // विसं, एयं सयसहस्सवेधी, अत्थि निवारणाविही?, बाढं अत्थि, तहेव अगओ दिन्नो, पसमितो जाइ, वेजस्स वेणइगी। किं बहुणा?, असारेण पडिवक्खदरिसणेण य आयोवायकुसलत्तदंसणत्ति // रहिओ गणिया य एवं चेव, पाडलिपुत्ते दो ब्लू गणियाओ-कोसा उवकोसा य, कोसाए समंथूलभद्दसामी अच्छइओ आसि पव्वइओ, जं वरिसारत्तो तत्थेव कओ तओ नियुक्ति: साविया जाया, पच्चक्खाइ अबंभस्स अण्णत्थ रायणिओगेण, रहिएण आराहिओ, सा दिण्णा, थूलभद्दसामिणो अभिक्खणं |944-945 बुद्धिसिद्ध२ गुणग्गहणं करेइ, न तहा तं उवयरइ, सो तीए अप्पणो विन्नाणं दरिसेउकामो असोगवणियाए णेइ, भूमीगएण अंबपिंडी लक्षणम्: तोडिया, कंडपोंखे अण्णोण्णं लायंतेण हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया य, तहावि ण तूसइ, भणइ-किं औत्पत्ति क्यादिभेदाः, सिक्खियस्स दुक्करं?, सा भणइ-पिच्छ ममंति सिद्धत्थयरासिंमि णच्चिया सूईण अग्गयंमि य कणियारकुसुमपोइयासु य, लक्षणानि सो आउट्टो, सा भणइ-'न दुक्करं छोडिय अंबपिंडी, ण दुक्करं सिक्खिउ नच्चियाए। तं दुक्करं तं च महाणुभावं, जं सो मुणी दृष्टान्ताश्च। पमदवणंमि वुच्छो॥१॥' तओ तस्स संतिगो वुत्तंतो सिट्ठो, पच्छा उवसंतोरहिओ, दोण्हवि वेणइगी॥सीया साडी दीहं चल विषम्, एतत् शतसहस्रवेधि, अस्ति निवारणाविधिः?, बाढमस्ति, तथैवागदो दत्तः, प्रशामयन् याति, वैद्यस्य वैनयिकी। यत् किं बहुना?, असारेण प्रतिपक्षदर्शनेन . च आयोपायकुशलदर्शनमिति / / रथिकः गणिका चैकमेव, पाटलीपुत्रे द्वे गणिके- काशोपकोशा च, कोशया समं स्थूलभद्रस्वामी स्थित आसीत् प्रव्रजितः, यद् 8 ॐ वर्षारात्रस्तत्रैव कृतःततः श्राविका जाता, प्रत्याख्याति अब्रह्मणः अन्यत्र राजनियोगात्, रथिकेन राजाऽऽराद्धः, सा दत्ता, स्थूलभद्रस्वामिनोऽभीक्ष्णमभीक्ष्णं गुणग्रहणं करोति, न तथा तमुपचरति, स तस्यै आत्मनो विज्ञानं दर्शयितुकामोऽशोकवनिकायां नयति, भूमिगतेनाम्रपिण्डी त्रोटिता, शरपुङ्खान् अन्योऽन्यं लाता हस्ताभ्या-8 समानीयार्धचन्द्रेण छिन्ना गृहीता च, तथापि न तुष्यति, भणति- किं शिक्षितस्य दुष्करं?, सा भणति- पश्य ममेति सिद्धार्थकराशौ नर्त्तिता सूचीनामग्रे च कर्णिकार-8 कुसुमप्रोतानां च, स आवर्जितः, सा भणति- न दुष्करमाम्रपिण्डित्रोटनम्, न दुष्करं शिक्षितस्य नर्तने (शिक्षितायां नृतौ)। तदुष्करं तच्च महानुभावम्, यत्स मुनिः प्रमदावने उषितः / / 1 / / ततस्तत्सत्को वृत्तान्तः शिष्टः, पश्चादुपशान्तो रथिकः, द्वयोरपि वैनयिकी / / शीता शाटी दीर्घ च - // 748 //