SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 0.5 नमस्कारव्याख्या, नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 749 // तणं कोंचयस्स अवसव्वयं एक चेव, रायपुत्ता आयरिएण सिक्खाविया, दव्वलोभी य सोरायाणओ तं मारेउमिच्छइ, ते दारगा। चिंतेति- एएण अम्हं विजा दिण्णा, उवाएण नित्थारेमो, जाहे सो जेमओ एइ ताहे ण्हाणसाडियं मग्गइ, ते सुक्कियं भणंति-8 अहो सीया साडी, बारसंमुहं तणं देंति, भणंति- अहो दीहं तणं, पुव्वं कुंचएण पयाहिणीकज्जइ, तद्दिवसं अपयाहिणीकओ, नियुक्तिः परिगयं जहा विरत्ताणि, पंथो दीहो सीयाणं ममं काउंमग्गइ, नट्ठो, दोण्हवि वेणइगी॥ निव्वोदए- वाणियगभज्जा चिरपउत्थे 944-945 बुद्धिसिद्धपइम्मि दासीए सब्भावं कहेइ- पाहुणयं आणेहित्ति भणिया, तीए पाहुणओ आणीओ, आवस्सयं च से कारियं, रत्ति लक्षणम्: पवेसिओ, तिसाइओ निव्वोदयं दिन्नं, मओ, देउलियाए उज्झिओ, ण्हाविया पुच्छिया, केण कारियं?, दासीए, सा पहया, औत्पत्ति क्यादिभेदाः, कहियं, वाणिगिणी पुच्छिया, साहइ सम्भावं, पलोइयं, तयाविसो घोणसोत्ति दिट्ठो य, णयरमयहराणं वेणइगी। गोणे लक्षणानि घोडगपडणं च रुक्खाओ एक्वं, एगो अकयपुण्णो जंजं करेइ तं तं से विवज्जइ, मित्तस्स जाइतएहिं बइल्लेहिं हलं वाहेइ, वियाले आणिया, वाडे छुढा, सो जेमेइ, मित्तो सोइ, लज्जाए ण दुक्को, तेणवि दिट्ठा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, तृणं क्रौञ्चकस्यापसव्यमेकमेव, राजपुत्रा आचार्येण शिक्षिताः, द्रव्यलोभी च स राजा तं मारयितुमिच्छति, ते दारकाश्चिन्तयन्ति- एतेनास्माकं विद्या दत्ता, उपायेन . निस्तारयामः, यदा स जेमितुमायाति तदा स्नानशाटीं मार्गयति, ते शुष्का भणन्ति अहो शीता शाटी, द्वारसंमुखं तृणं ददति, भणन्ति- अहो दीर्घ तृणम्, पूर्व क्रौन प्रदक्षिणीक्रियते, तद्दिवसमप्रदक्षिणीकृतः, परिगतं यथा विरक्तानि, पन्था दीर्घः शीतत्राणं (गमनं) मम कर्तुं मार्गयति, नष्टः, द्वयोरपि वैनयिकी। नीबोदके- वणिग्भार्या : चिरप्रोषिते पत्यौ दास्यै सद्भावं कथयति- प्राघूर्णकमानयेति भणिता, तया प्राघूर्णक आनीतः, भद्रं च तस्य कारितम्, रात्री प्रवेशितः, तृषितो नीबोदकं दत्तम्, मृतः, देवकुलिकायामुज्झितः, नापिताः पृष्टाः, केन कारितं?,दास्या, सा प्रहता, कथितम्, वणिग्जाया पृष्टा, कथयति सद्भावम्, प्रलोकितम्, त्वग्विषः सर्प इति दृष्टश्च,8 8नगरमहत्तराणां वैनयिकी। गौः घोटकपतनं वृक्षात् चैकमेव, एकोऽकृतपुण्यो यद्यत्करोति तत्तत्तस्य विपद्यते, मित्रस्य याचिताभ्यां बलीवाभ्यां हलं वाहयति, विकाले आनीती, वाटके त्यक्ती, स जेमति, मित्रं स्वपिति, लज्जया न समीपमागतः, तेनापि दृष्टौ, तौ निष्काशितौ वाटकाद् हृतौ, *मित्तो सो लज्जाए णवि दिह्रो (प्र०)। दृष्टान्ताश्च। // 742
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy