________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 747 // परिवड्डइत्ति // जहा एगस्स माउलगेण धीया दिन्ना, कम्मं न करेइ, भज्जाए चोदिओ दिवे दिवे अडवीओ रित्तहत्थो एइ, छठे मासे लद्धं कटुंकुलओकओ, सयसहस्सेण सेट्ठिणालइओ, अक्खयाणिमित्तं, आससामिस्सवेणइगी। गंठिंमि-पाडलिपुत्ते नमस्कार व्याख्या, मुरुंडोराया, पालित्ता आयरिया,तत्थ जाणएहिं इमाणि विसज्जियाणि-सुत्तं मोहिययं लट्ठी समा समुग्गकोत्ति, केणविण नियुक्तिः णायाणि, पालित्तायरिया सद्दाविया, तुब्भे जाणह भगवंति?, बाढं जाणामि, सुत्तं उण्होदए छूढं मयणं विरायं दिट्ठाणि 944-945 बुद्धिसिद्धअग्गग्गाणि, दंडओ पाणिए छूढो, मूलं गुरुयं, समुग्गओ जउणा घोलिओ उण्होदए कडिओ उग्घाडिओ य, तेण विय लक्षणम् ओट्टियं सयलगं राइल्लेऊण रयणाणि छूढाणि, तेण सीवणीए सीविऊण विसज्जियं अब्भिदेत्ता निप्फेडेह, ण सक्कियं, औत्पत्तिपादलित्तयस्स वेणइगी॥अगए- परबलंणयरं रोहेउ एइत्ति रायाए पाणीयाणि विणासेयव्वाणित्ति विसकरो पाडिओ, पुंजा क्यादिभेदाः, लक्षणानि कया, वेज्जोजवमेत्तंगहाय आगओ, राया रुट्ठो, वेजो भणइ-सयसहस्सवेधी, कह?, खीणाऊ हत्थी आणीओ, पुंछवालो दृष्टान्ताश्च। उप्पाडिओ, तेणंचेव वालेणंतत्थ विसं दिण्णं, विवण्णं करियं तंचरंतंदीसइ, एस सव्वोवि विसं, जोवि एवं खायइ सोविल परिवर्धत इति / एकस्य मातुलकेन दुहिता दत्ता, कर्म न करोति, भार्यया चोदितो दिवसे दिवसेऽटवीतो रिक्तहस्त आयाति, षष्ठे मासे लब्धं काष्ठं कूलतः (कुडवः) कृतः, शतसहस्रेण श्रेष्ठिना गृहीतः अक्षततानिमित्तम्, अश्वस्वामिनो वैनयिकी। ग्रन्थौ- पाटलीपुत्रे मुरुण्डो राजा, पादलिप्ता आचार्याः, तत्र ज्ञातृभिरिमानि प्रेषितानि-8 सूत्रं मोहितकं यष्टिः समः समुद्रक इति, केनापि न ज्ञातानि, पादलिप्ताचार्याः शब्दिताः, यूयं जानीथ भगवन्निति?, बाढं जानामीति, सूत्रमुष्णोदके क्षिप्तं मदनं विगत दृष्टान्यग्राग्राणि, दण्डः पानीये क्षिप्तः, मूलं गुरु, समुद्गको जतुना वेष्टित उष्णोदके क्षिप्त उद्घाटितश्च, तेनापि औष्ट्रिकं शकलं रालालिप्तं (संधित) कृत्वा रत्नानि 8 क्षिप्तानि, तेन सीवन्या सीवित्वा विसृष्टं अभित्त्वा निष्काशयत, नशकितम्, पादलिप्तस्य वैनयिकी। अगदः- परबलं नगरं रो मायातीति राज्ञा पानीयानि विनाशयितव्यानीति // 747 // विषकर: पातितः, पुञ्जाः कृताः, वैद्यो यवमात्रं गृहीत्वाऽऽगतः, राजा रुष्टः, वैद्यो भणति- शतसहस्रवेधि, कथं?, क्षीणायुर्हस्ती आनीतः, पुच्छवालः सविषीकृतः (उत्पाटितः), तेनैव वालेन तत्र विषं दत्तम्, विपन्नं कृत्वा तच्चरत् दृश्यते, एष सर्वोऽपि विषम्, योऽप्येनं खादति सोऽपि -* दोट्टियं /