SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 746 // वट्टेहिं रमन्ता अक्खराणि सिक्खावियागणियंच, एसाऽवेयस्सवेणइगी। कूवे-खायजाणएण भणियं जहा- एड्रे पाणियंति, तेहिं खयं, तं वोलीणं, तस्स कहियं, पासे आहणहत्ति भणिया, घोसगसद्देणं जलमुद्धाइयं, एयस्स वेणइगी। आसो- नमस्कार व्याख्या, असवाणियगा बारवइंगया,सव्वे कुमारा थुल्ले वड्डे य गेण्हंति,वासुदेवेण दुब्बलओलक्खणजुत्तोजो सोगहिओ, कजनिव्वाही नियुक्तिः अणगेआसावहो य जाओ, वासुदेवस्स वेणइगी। गद्दभे- राया तरुणप्पिओ, सो ओधाइओ, अडवीए तिसाए पीडिओ 944-945 बुद्धिसिद्धखंधारो, थेरं पुच्छइ, घोसावियं, एगेण पिइभत्तेणाणीओ, तेण कहियं- गद्दभाणं उस्सिंघणा, तस्स सिरापासणं, अन्ने लक्षणम्: भणंति-उस्सिंघणाए चेव जलासयगमणं, थेरस्सवेणइगी॥लक्खणे-पारसविसए आसरक्खओ, धीयाए तस्स समं संसग्गी, औत्पत्ति क्यादिभेदाः, तीए भणिओ-वीसत्थाणं घोडाणं चम्मं पहाणाण भरेऊण रुक्खाओ मुयाहि, तत्थ जो ण उत्तस्सइ तं लएहि, पडहयं चल लक्षणानि वाएहि, बुज्झावेहि य खक्खरएणं, सो वेयणकाले भणइ-मम दो देहि, अमुगं 2 च, तेण भणिओ- सव्वे गेण्हाहि, किं ते एएहिं, सोनेच्छइ, भज्जाए कहियं-धीया दिजउ, भज्जा से नेच्छइ, सो तीसे वड्डइ, दारयं कहे (1) इ, लक्खणजुत्तेण कुटुंबं वर्तुलै रममाणा अक्षराणि शिक्षिताः गणितं च, एषाऽप्येतस्य वैनयिकी। कूपे- खातज्ञायकेन भणितं- यथेयडूरे पानीयमिति, तैः खातम्, तद्व्यतिक्रान्तम्, तस्य कथितम्, पार्श्वे आखनतेति भणिताः, घोषकशब्देन जलमुद्धावितम्, एतस्य वैनयिकी। अश्वः- अश्ववणिजो द्वारिकां गताः, सर्वे कुमाराः स्थूलान् बृहतश्च गृह्णन्ति, वासुदेवेन दुर्बलो लक्षणयुक्तो यः स गृहीतः, कार्यनिर्वाही अनेकाश्वावहश्च जातः, वासुदेवस्य वैनयिकी। गदर्भ:- राजा तरुणप्रियः सोऽवधावितः-, अटव्यां तृषा पीडितः स्कन्धावारः, स्थविरं पृच्छति, घोषितम्, एकेन पितृभक्तेनानीतः, तेन कथितं- गर्दभाणामुद्घाणम्, तस्य शिरादर्शनम्, अन्ये भणन्ति- उद्घाणेनैव जलाशयगमनम्, स्थविरस्य वैनयिकी। लक्षणे- पारसविषये अश्वरक्षकः, दुहितैकेन समं संसृष्टा, तया भणितः- विश्वस्तानां घोटकानां चर्म पाषाणैर्भूत्वा वृक्षात्मुञ्च,तत्र यो नोत्रस्यति तं लायाः, पटहं च वादय, बोधय च खर्खरकेण, स वेतनकाले भणति- मम द्वौ देहि, अमुकममुकं च, तेन भणित:- सर्वान् गृहाण, किं ते आभ्यां?, स नेच्छति, भार्यायै कथितं- दुहिता दीयताम्, भार्या तस्य नेच्छति, स तया सह कलहयति, दारकं कथय (रो) ति, लक्षणयुक्तेन कुटुम्ब - दृष्टान्ताचा // 746 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy