________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 745 // अन्नया तणकट्ठस्स वचंति, तेहिं हत्थिपाया दिट्ठा, एगो भणइ- हत्थिणियाए पाया, कहं?, काइएण, सा य हत्थिणी 0.5 काणा,कहं?, एगपासेण तणाईखाइयाई,तेण काइएणेवणायं जहा इत्थी पुरिसोय विलग्गाणि,साय गुव्विणित्ति, कहं?, नमस्कार व्याख्या, हत्थाणि थंभेत्ता उट्ठिया, दारगो से भविस्सइ, जेण दक्खिणो पाओ गरुओ, रत्तपोत्ता, जेण रत्ता दसिया रुक्खे लग्गा॥ | नियुक्तिः णईतीरे एगाए वुड्डीए पुत्तो पविसियओ, तस्सागमणं पुच्छिया, तीसे य घडओ भिन्नो, तत्थेगो भणइ- 'तज्जाएण य तज्जायं 944-945 सिलोगो मओत्ति परिणामेइ, बितिओ भणइ- जाहि वुड्डे! सो घरे आगओ, सा गया, दिट्ठो पुव्वागओ, जुवलगं रूवगे यह बुद्धिसिद्ध लक्षणम्: गहाय आगया, सक्कारिओ, बितिओ आपुच्छइ- सब्भावं मम न कहेसि, तेण पुच्छिया, तेहिं जहाभूयं परिकहियं, एगो औत्पत्तिभणइ- विवत्ती मरणं, एगो भूमीओ उट्ठिओ सो भूमीए चेव मिलिओ, एवं सोविदारओ, भणियं च-'तज्जाएण य तज्जायं क्यादिभेदाः, लक्षणानि सिलोगो, गुरुणा भणियं- को मम दोसो?, ण तुमं सम्मं परिणामेसि, एगस्स वेणइगी बुद्धी॥ अत्थसत्थे- कप्पओ दृष्टान्ताश्च। दहिकुंडगउच्छुकलावओ य, एयस्स वेणइगी। लेहे जहा- अट्ठारसलिविजाणगो, एवं गणिएवि। अण्णे भणंति- कुमारा। B अन्यदा तृणकाष्ठाय व्रजतः, ताभ्यां हस्तिपादाः एको दृष्टा,भणति- हस्तिन्याः, पादाः कथं?, कायिक्या, सा च हस्तिनी काणा, कथं?, एकपार्श्वेन तृणानि खादितानि, तेन कायिक्यैव ज्ञातं यथा स्त्री पुरुषश्च विलग्नौ, सा च गुर्विणीति, कथं?, हस्तौ स्तम्भयित्वोत्थिता, दारकस्तस्या भविष्यति, तेन दक्षिणः पादो गुरुः, रक्तपोता, येन रक्ता दशा वृक्षे लग्ना / / नदीतीरे एकस्या वृद्धायाः पुत्रः प्रोषितः, तस्यागमनं पृष्टी, तस्याश्च घटो भिन्नः, तत्रैको भणति- तजातेन च तज्जातं (श्लोकः) मृत इति कथयति, द्वितीयो भणति- याहि वृद्धे! स गृहे आगतः, सा गता, दृष्टः पूर्वागतः, युग्मं रूप्यकांश्च गृहीत्वाऽऽगता, सत्कारितः, द्वितीय आपृच्छति- सद्भावं मह्यं न कथयसि, तेन पृष्टी, ताभ्यां यथाभूतं परिकथितम्, एको भणति- व्यापत्तिमरणम्, एको भूमेरुत्थितः स भूमावेव मिलितः, एवं सोऽपि दारकः, भणितं च- 'तज्जातेन 8 च तज्जातं' श्लोकः, गुरुणा भणितं- को मम दोषः?, न त्वं सम्यक् परिणमयसि, एकस्य वैनयिकी बुद्धिः // अर्थशास्त्रे- कल्पकः दधिभाजनमिक्षुकलापकश्च, एतस्य वैनयिकी। लेखे यथाऽष्टादशलिपिविज्ञायकः, एवं गणितेऽपि, अन्ये भणन्ति- राजकुमारा * कहेइ / // 74