________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 744 // ण सुयं खोरगं देहि॥१॥ जिओ, सिद्धपुत्तस्स उप्पत्तियत्ति गाथात्रयार्थः॥ उक्तौत्पत्तिकी, अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाह नि०-भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला / उभओ लोगफलवई विणयसमुत्था हवइ बुद्धी॥९४३॥ इहातिगुरु कार्यं दुर्निर्वहत्वाद्भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गाः त्रिवर्गमिति लोकरूढेर्धर्मार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं तदन्वाख्यानं तदर्थः पेयालं- प्रमाणं सारः, त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणसारोयया सा तथाविधा, अथवा त्रिवर्ग:-त्रैलोक्यम् ॥आह-नन्द्यध्ययनेऽश्रुतनिसृताऽऽभिनिबोधिकाधिकारे औत्पत्तिक्यादिबुद्धिचतुष्टयोपन्यासः, त्रिवर्गसूत्रार्थगृहीतसारत्वे च सत्यश्रुतनिःसृतत्वमुक्तं विरुध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिसृतत्वमुक्तम्, अतः स्वल्पश्रुतनिसृतभावेऽप्यदोष इति / उभयलोकफलवती ऐहिकामुष्मिकफलवती विनयसमुत्था विनयोद्भवा भवति बुद्धिरिति गाथार्थः / अस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपमुपदर्शयन्नाह नि०-निमित्ते१ अत्थसत्थे 2 अलेहे 3 गणिए अ४ कूव 5 अस्से अ६।गद्दह 7 लक्खण 8 गंठी 9 अगए 10 गणिआय रहिओ अ११॥९४४॥ नि०-सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स 12 // निव्वोदए अ१३ गोणे घोडगपडणंच रुक्खाओ 14 // 945 // गाथाद्वयार्थः कथानकेभ्य एवावसयः, तानि चामूनि-तत्थ निमित्तेत्ति, एगस्स सिद्धपुत्तस्स दो सीसगा निमित्तं सिक्खिया, न श्रुतपूर्वं खोरकं ददातु // 1 // जितः, सिद्धपुत्रस्यौत्पत्तिकीति // ॐ तत्र निमित्तमिति- एकस्य सिद्धपुत्रस्य द्वौ शिष्यौ निमित्तं शिक्षितौ, 2 नमस्कार व्याख्या, नियुक्तिः 943-945 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताश्च। Mxx