________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 742 // भणिओ, एयंमि अंतरे आगएणं मग्गिय, तीए लोलयाए दिण्णं, अन्ने विय भिक्खंतगा एताए मंजूसाए कन्जिहित्ति निग्गया, जूइकाराणमुप्पत्तिया बुद्धी॥ चेडगणिहाणे- दो मित्ता, तेहिं निहाणगं दिटुं, कल्ले सुनक्खत्ते णेहामो, एगेण हरिऊण इंगाला छुढा, बीयदिवसे इंगाला पेच्छइ, सो धुत्तो भणइ- अहो मंदपुन्ना अम्हे किह ता इंगाला जाया?, तेण णायं, हिययं ण दरिसेइ, तस्स पडिमं करेइ, दो मक्कडे लएइ, तस्स उवरि भत्तं देइ, ते छुहाइया तं पडिमं चडंति। अन्नया भोयणं सन्जिय दारगाणीया, संगोविया न देइ, भणइ-मक्कडा जाया, आगओ, तत्थ लेप्पणट्ठाणे ठाविओ, मक्कडगा मुक्का, किलिकिलिंता विलग्गा, भणिओ- एए ते तव पुत्ता, सो भणइ-कहं दारगा मक्कडा भवंति?, सो भणइ- जहा दिनारा इंगाला जाया तहा दारगावि, एवंणाए दिण्णो भागो, एयस्स उप्पत्तिया बुद्धी॥ सिक्खासत्थे धणुव्वेओ, तंमि एगोकुलपुत्तगोधणुव्वेयकुसलो, सो य कहिंपि हिंडतो एगत्थ ईसरपुत्तए सिक्खावेइ, दव्वं विढतं, तेसिंपि तिमिस्सया वेएई-बहुगं दव्वं दिन्नं, जइया जाहि तइया मारिजिहितित्ति, गेहाओ य नीसरणं केणवि उवाएण न देंति, तेण णायं, संचारियं सन्नायगाणं जहा अहं रत्ति 8 भणितः, एतस्मिन्नवसरे आगतेन मार्गितम्, तया लोलतया दत्तम्, अन्येऽपि च भिक्षमाणा एतस्यां मञ्जूषायां करिष्यन्तीति निर्गताः, द्यूतकाराणामौत्पत्तिकी बुद्धिः। चेटकनिधाने- द्वे मित्रे ताभ्यां निधानं दृष्टं कल्ये सुनक्षत्रे नेतास्वहे, एकेन हृत्वाऽङ्गाराः क्षिप्ताः, द्वितीयदिवसेऽङ्गारान् पश्यति, स धूर्तो भणति- अहो मन्दपुण्यावावां कथं तावदयारा जाताः, तेन ज्ञातम्, हृदयं न दर्शयति, तस्य प्रतिमां करोति, द्वौ मर्कटौ लाति, तस्योपरि भक्तं ददाति, तौ क्षुधातौं मां प्रतिमां चटतः। अन्यदा भोजनं सज्जयित्वा दारको नीती, संगोपितौ न ददाति, भणति- मर्कटौ जातो, आगतः, तत्र लेप्यस्थाने स्थापितः, मर्कटौ मुक्तौ, किलकिलायमानौ विलग्नौ, भणितःएतौ तौ ते पुत्रौ, स भणति- कथं दारको मर्कटौ भवतः?, स भणति- यथा दीनारा अङ्गारा जातास्तथा दारकावपि, एवं ज्ञाते दत्तो भागः, एतस्यौत्पत्तिकी बुद्धिः॥ शिक्षाशास्त्र- धनुर्वेदः, तस्मिन्नेकः कुलपुत्रको धनुर्वेदकुशलः, स च क्वचिदपि हिण्डमान एकत्रेश्वरपुत्रान् शिक्षयति, द्रव्यं उपार्जितम्, तेषामपि शल्यायते बहु द्रव्यं दत्तम्, यदा यास्यति तदा मारयिष्याम इति, गृहाच्च निःसरणं केनाप्युपायेन न ददति, तेन ज्ञातम्, संदिष्टं संज्ञातकानां यथाऽहं रात्रौ - तिमिस्सया चिंतंति (प्र०)। 0.5 नमस्कारव्याख्या, नियुक्तिः 940-942 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताश्च। // 742 //