________________ नमस्कार व्याख्या. श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ | // 741 // देहि, भणइ-न देमी, न गेण्हामि, रण्णा दमगोसव्वं सपच्चयं दिवसमुहुत्तठवणपासपरिवत्तिमाइ पुच्छिओ, अन्नया जूयं रमइ रायाए समं, णाममुद्दागहणं, रायाए अलक्खं गहाय मणुस्सस्स हत्थे दिण्णा, अमुगंमि काले साहस्सो नउलगो दमगेण ठविओ तं देहि, इमं अभिन्नाणं, दिन्नो आणिओ, अन्नेसिं नउलगाणं मज्झे कओ, सद्दाविओ, पच्चभिन्नाओ, पुरोहियस्सा नियुक्तिः जिब्भा छिन्ना, रण्णो उप्पत्तिया बुद्धी॥ अंके- तहेव एगेण निक्खित्ते लंछेऊण उस्सीवेत्ता कूडरूवगाण भरिओ तहेव 940-942 बुद्धिसिद्धसिव्वियं, आगयस्स अल्लिविओ, सा मुद्दा उग्घाडिया, कूडरूवगा, ववहारो, पुच्छिओ-कित्तियं?, सहस्सं, गणेऊण गंठी लक्षणम्: तडिओ, तओ न तीरइ सिव्वेठ, कारणिगाणमुप्पत्तिया बुद्धी॥णाणए- तहेव निक्खेवओ पणा छूढा, आगयस्स नउलओ औत्पत्ति क्यादिभेदाः, दिण्णो, पणे पुच्छा, राउले ववहारो, कालो को आसि?, अमुगो, अहुणोत्तणा पणा, सो चिराणओ कालो, डंडिओ, लक्षणानि कारणिगाणमुप्पत्तिया॥ भिक्खुंमि- तहेव निक्खेवओ, सो न देइ, जूतिकरा, ओलग्गिया, तेहिं पुच्छिएण य सब्भावो कहिओ, ते रत्तपडवेसेण भिक्खुसगासंगया सुवण्णस्स खोडीओगहाय, अम्हे वच्चामो चेइयवंदगा, इमं अच्छउ, सोय पुव्वं - देहि, भणति- न ददामि, न गृह्णामि, राज्ञा द्रमकः सर्वं सप्रत्ययं दिवसमुहूर्तस्थापनापार्श्ववर्त्यादि पृष्टः, अन्यदा द्यूतं रमते राज्ञा समम्, नाममुद्राग्रहणम्, राज्ञाऽलक्ष गृहीत्वा मनुष्यस्य हस्ते दत्ता, अमुष्मिन् काले साहस्रो नकुलको द्रमकेण स्थापितस्तं देहि, इदमभिज्ञानम्, दत्त आनीतः, अन्येषां नकुलकानां मध्ये कृतः, शब्दितः, प्रत्यभिज्ञातः, पुरोहितस्य जिह्वा छिन्ना, राज्ञ औत्पत्तिकी बुद्धिः / अङ्क:- तथैवैकेन निक्षिप्ते लाञ्छयित्वोत्सीव्य कूटरूपकैर्भूतः तथैव सीवितः, आगतायार्पितः, सा * मुद्रोद्घाटिता, कूटरूप्यकाः, व्यवहारः, पृष्टः- कियत्?, सहस्रम्, गणयित्वा ग्रन्थिर्बद्धः, ततो न शक्यते सीवितुम्, कारणिकाणामौत्पत्तिकी बुद्धिः / / नाणके- तथैव निक्षेपः पणा (द्रम्माः) क्षिप्ताः, आगताय नकुलको दत्तः, पणविषये पृच्छा, राजकुले व्यवहारः,कालः क आसीत्?, अमुकः, अधुनातनाः पणाः, स चिरन्तनः कालः, दण्डितः, कारणिकानामौत्पत्तिकी बुद्धिः / भिक्षौ- तथैव निक्षेपः, स न ददाति, द्यूतकारा अवलगिताः, तैः पृष्टेन च सद्भावः कथितः, ते रक्तपटवेषण भिक्षुसकाशं गताः सुवर्णखोरकान् गृहीत्वा, वयं व्रजामश्चैत्यवन्दकाः, इदं तिष्ठतु, स च पूर्व - दृष्टान्ताश्च। // 741 //