SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 740 // Mणायं, असद्दहतेसु पुणोऽवि पट्ठविऊण समगं पुरिसा से पेसिया, ते भणंति-ते दढं अपडुगा, एसो मंदसंघयणोत्ति भणियं, चेव पवण्णा, पच्छा उवगयं, मंतिस्स उप्पत्तिया बुद्धी॥ पुत्ते- एगो वणियगो दोहि भजाहि समं अण्णरजंगओ, तत्थ मओ, नमस्कार व्याख्या, तस्स एगाए भज्जाए पुत्तो, सो विसेसं ण जाणइ, एगा भणइ-मम पुत्तो, बिइया भणइ-मम, ववहारो न छिज्जइ, अमच्चो नियुक्तिः भणइ-दव्वं विरिविऊण दारगं दोभागे करेह करकयेण, माया भणइ- एतीसे पुत्तो मा मारिजउ, दिण्णो तीसे चेव, मंतिस्स |940-942 बुद्धिसिद्धउप्पत्तिया बुद्धी॥ महुसित्थे- सित्थगकरो, कोलगिणी उन्भामिया, तीए य जालीए निहुवणट्ठियाए उवरिं भामरं पडुप्पाइयं, लक्षणम्: पच्छा भत्तारो किणंतो वारिओ- मा किणिहिसि, अहं ते भामरं दंसेमि, गयाणि जालिं, न दीसइ, तओ तंतुवायपुत्तीए औत्पत्तितेणेव विहिणा ठाइऊण दरिसियं, णाया यऽणेण जहा- उब्भामियत्ति, कहमन्नहेयमेवं भवइत्ति, तस्स उप्पत्तिया बुद्धी॥ क्यादिभेदाः, लक्षणानि मुद्दिया- पुरोहिओ निक्खेवए घेत्तूण अन्नेसिं देइ, अन्नया दमएण ठवियं, पडिआगयस्स ण देइ, पिसाओ जाओ, अमच्चो दृष्टान्ताश्च। विहीए जाइ, भणइ- देहि भो पुरोहिया! तं मम सहस्संति, तस्स किवा जाया, रणो कहियं, राइणा पुरोहिओ भणिओ-8 - ज्ञातम्, अश्रद्दधत्सु पुनरपि प्रस्थाप्य समकं (युगपत् ) पुरुषौ तस्यै प्रेषितौ, तौ भणतः- तौ दृढमपटुकी, एष मन्दसंहनन इति भणितं (भणित्वा) तमेव प्रपन्ना, पश्चादुपगतम्, मन्त्रिण औत्पत्तिकी बुद्धिः॥ पुत्रः- एको वणिगू द्वाभ्यां भार्याभ्यां सममन्यराज्यं गतः, तत्र मृतः, तस्यैकस्या भार्यायाः पुत्रः, स विशेषं न जानाति. एका भणति- मम पुत्रः, द्वितीया भणति- मम, व्यवहारो न छिद्यते, अमात्यो भणति- द्रव्यं विभज्य दारकं द्वौ भागौ कुरुत क्रकचेन, माता भणति- एतस्याः पुत्रो मा मारयतु, दत्तस्तस्या एव, मन्त्रिण औत्पत्तिकी बुद्धिः॥ मधुसिक्थं- सिक्थकरः, कोलिकी उद्भामिका, तया च जाल्यां निधुवनस्थितयोपरि भ्रामरं ज्ञातम्, पश्चाद्भर्त्ता क्रीणन् वारितः- मा क्रीणाहीति, अहं ते भ्रामरं दर्शयामि, गतौ जाल्याम, न दृश्यते, ततः तन्तुवायपुत्र्या तेनैव विधिना स्थित्वा दर्शितम्, ज्ञाता चानेन यथोद्धामिकेति.8 // 740 / / कथमन्यथा एतदेवं भवेदिति, तस्यौत्पत्तिकी बुद्धिः / मुद्रिका- पुरोहितो न्यासान् गृहीत्वाऽन्येषां न ददाति, अन्यदा द्रमकेण स्थापितम, प्रत्यागताय न ददाति, विह्वलो जातः, अमात्यो वीथ्यां याति, भणति- दापय भोः! पुरोहितात्तन्मम सहस्रमिति, तस्य कृपा जाता, राज्ञे कथितम्, राज्ञा पुरोहितो भणितः--
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy