________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 739 // जिया, खुड्डगस्स उप्पत्तिया बुद्धी / / मग्गित्थी- एगो भजंगहाय पवहणेण गामंतरं वच्चइ, सासरीरचिंताए उइन्ना, तीसे रूवेण वाणमंतरी विलग्गा, इयरी पच्छा आगया रडइ, ववहारो, हत्थो दूरं पसारिओ, णायं वंतरित्ति, कारणियाणमुप्पत्तियत्ति / नमस्कार व्याख्या, मग्गे- मूलदेवो कंडरिओ य पंथे वच्चंति, इओ एगो पुरिसो समहिलो दिट्ठो, कंडरिओ तीसे रूवेण मुच्छिओ, मूलदेवेण नियुक्तिः भणियं- अहं ते घडेमि, तओ मूलदेवो तं एगंमि वणनिउंजे ठविऊण पंथे अच्छइ, जाव सो पुरिसो समहिलो आगओ, 940-942 मूलदेवेण भणिओ- एत्थ मम महिला पसवइ, एयं महिलं विसजेहि, तेण विसज्जिया, सा तेण समं अच्छिऊण आगया 2 बुद्धिसिद्ध लक्षणम्: आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्स धुत्ती भणइ हसंती-पियं खुणे दारओ जाओ, दोण्हवि उप्पत्तिया। पइत्ति- दोण्हं औत्पत्ति क्यादिभेदाः, भाउगाण एगा भज्जा, लोगे कोड् दोण्हवि समा, रायाए सुयं, परं विम्हयं गओ, अमच्चो भणइ-कओ एवं होति?, अवस्सं लक्षणानि विसेसो अत्थि, तेण तीसे महिलाए लेहो दिन्नो जहा- एएहिं दोहिवि गामं गंतव्वं, एगो पुव्वेण अवरो अवरेण, तद्दिवसंचेव दृष्टान्ताश्च। आगंतव्वं, ताव महिलाए एगो पुव्वेण पेसिओ, एगो अवरेण जो वेस्सो, तस्स पुव्वेण एंतस्सवि जंतस्सवि निडाले सूरो, एवं - जिता, क्षुल्लकस्यौत्पत्तिकी बुद्धिः / मार्गस्त्री- एको भार्यां गृहीत्वा प्रवहणेन (यानेन) ग्रामान्तरं व्रजति, सा शरीरचिन्तायै उत्तीर्णा, तस्या रूपेण व्यन्तरी विलग्ना, इतरा पश्चादागता रोदिति, व्यवहारः, हस्तो दूरं प्रसारितः, ज्ञातं व्यन्तरीति, कारणिकानामौत्पत्तिकीति // मार्गः- मूलदेवः कण्डरीकश्च पथि व्रजतः, इत एकः पुरुषः समहिलो दृष्टः, कण्डरीकः तस्या रूपेण मूर्छितो, मूलदेवेन भणितं- अहं तव घटयामि, ततो मूलदेवस्तं एकस्मिन् वननिकुञ्ज स्थापयित्वा तिष्ठति, यावत्स पुरुषः समहिल आगतः, मूलदेवेन भणितः- अत्र मम महिला प्रसूते, एतां महिला विसृज, तेन विसृष्टा, सा तेन समं स्थित्वाऽऽगता, आगत्य च ततः पटं गृहीत्वा मूलदेवस्य 8 धूर्ता भणति हसन्ती- प्रियं नो दारको जातः, द्वयोरप्यौत्पत्तिकी। पतिरिति- द्वयोर्भात्रोरेको भार्या, लोके स्फुटं द्वयोरपि समा, राज्ञा श्रुतम्, परं विस्मयं गतः, अमात्यो // 739 // ®भणति- कुत एवं भवति?, अवश्यं विशेषोऽस्ति, तेन तस्यै महिलायै लेखो दत्तो यथा- एताभ्यां द्वाभ्यामपि ग्रामं गन्तव्यम्, एकः पूर्वेणापरः पश्चिमेन, तद्दिवस एवागन्तव्यम्, तया महिलयकः पूर्वेण प्रेषितोऽपरोऽपरेण यो द्वेष्यः, तस्य पूर्वेण आगच्छतोऽपि गच्छतोऽपि ललाटे सूर्यः, एवं -