________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 738 // जले धरिओ जेण छिद्देण तीसे णावाए पाणियं तत्थ रेहा कड्डिया, उत्तारिओ हत्थी, कट्ठपाहाणाइणा भरिया णावा जाव 0.5 रेखा, उत्तारेउं तोलियाणि, पूजिओ मन्ती कओ, एयस्स उप्पत्तिया बद्धी / अण्णे भणंति- गाविमग्गो सिलाए णट्ठो, पेढे नमस्कार व्याख्या, (पोट्ट) पडिएण णीणिओ, एयस्स उप्पत्तिया बुद्धी॥घयणो- भंडो सव्वरहस्सिओ, राया देवीए गुणे लएइ निरामयत्ति, सो नियुक्तिः भणइ- न भवइत्ति, किह?, जया पुप्फाणि केसराणि वा ढोएइ, तं तहत्ति विण्णासियं, णाए हसियं, निब्बंधे कहियं, |940-942 बुद्धिसिद्धनिव्विसओ आणत्तो, उवाहणाणं भारेणं उवढिओ, उड्डाहभीयाए रुद्धो, घयणस्स उप्पत्तिया बुद्धी। गोलगो नक्कं पविट्ठो, लक्षणम्: सलागाए तावेत्ता जउमओ कड्डिओ, कहुंतस्स उप्पत्तिया बुद्धी॥खंभे- राया मंतिंगवेसइ, पायओलंबिओ, खंभोतडागमो, औत्पत्ति क्यादिभेदाः, जो तडे संतओ बंधड़ तस्स सयसहस्सं दिज्जइ, तडे खीलगं बंधिऊण परिवेढेण बद्धो जिओ, मंती कओ, एयस्स उप्पत्तिया , लक्षणानि बुद्धी॥खुड्डए-परिव्वाइया भणइ-जोजं करेइ तं मए कायव्वं कुसलकम्मं, खुड्डगो भिक्खट्ठियओ सुणेइ, पडहओ वारिओ, दृष्टान्ताश्च। गओ राउलं, दिट्ठो, सा भणइ- कओ गिलामि?, तेण सागारियं दाइयं, जिया, काइयाए य पउमं लिहियं, सान तरइ, जले धृतो यस्मिन् भागे तस्या नावः पानीयं तत्र रेखा कृष्टा, उत्तारितो हस्ती, काष्ठपाषाणादिना भृता नौर्यावदेखा,उत्तार्य तोलितानि, पूजितो मन्त्री कृतः, एतस्यौत्पत्तिकी बुद्धिः / अन्ये भणन्ति- गोमार्गः शिलया नष्टः, पीठे पतितेन नीतः, एतस्यौत्पत्तिकी बुद्धिः। घृतान्नः- सर्वराहस्यिको भाण्डो, राजा देव्या गुणान् लाति- निरामयेति, स भणति- न भवतीति कथं?, यदा पुष्पाणि केशराणि वा ढोकयति, तत्तथेति जिज्ञासितम्, ज्ञाते हसितम्, निर्बन्धे कथितम्, निर्विषय आज्ञप्तः, 8 उपानहां भारेणोपस्थितः, उड्डाहभीतया रुद्धः, घृतान्नस्यौत्पत्तिकी बुद्धिः // गोलक:- नासिका प्रविष्टः, शलाकया तापयित्वा जतुमयः कर्षितः, कर्षत औत्पत्तिकी बुद्धिः / / स्तम्भः- राजा मन्त्रिणं गवेषयति, घोषणा कारिता, स्तम्भस्तटाकमध्ये, यस्तटे सन् बध्नाति तस्मै शतसहस्रं दीयते, तटे कीलकं बड़ा परिवेष्टेन बद्धो जितः, // 738 // मन्त्री कृतः एतस्यौत्पत्तिकी बुद्धिः / क्षुल्लकः- परिव्राजिका भणति- यो यत् करोति तन्मया कर्त्तव्यं कुशलकर्म, क्षुल्लको भिक्षार्थिकः शृणोति, पटहको वारितः, गतो राजकुलम्, दृष्टः, सा भणति- कुतो गिलामि?, तेन सागारिकं (मेहनं) दर्शितम्, जिता, कायिक्या च पद्मं लिखितम्, सा न शक्नोति, 2