________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 735 // नियुक्तिः किंचिविण देइमा मारिजिहित्ति, अद्धितीए निग्गओ बेन्नायडमागओकइवयसहाओ,खीणविभवसेट्ठिस्स वीहीए उवविट्ठो, तस्स य तप्पुण्णपच्चयं तदिवसं वासदेयभंडाणं विक्कओजाओखलुखद्धं विढत्तं, अन्ने भणंति-सेट्टिणारयणायरो सुमिणमि नमस्कार व्याख्या, घरमागओ नियकण्णं परिणेतगो दिट्ठो, तओऽणेण चिंतियं- एईए पसाएण महई विभूई भविस्सति, पच्छा सो वीहीए. उवविट्ठो, तेण तमणण्णसरिसाए आगईए द₹ण चिंतियं एसो सो रयणायरो भविस्सइ, तप्पहावेण याणेण मिलक्खुहत्थाओ 940-942 बुद्धिसिद्धअणग्वेज्जा रयणा पत्ता, पच्छा पुच्छिओ- कस्स तुब्भे पाहुणगा?, तेण भणियं- तुझंति, घरं णीओ, कालेण धूया से लक्षणम्: दिण्णा, भोगेभुंजइ, कालेण यनंदाए सुमिणमिधवलगयपासणं, आवण्णसत्ता जाया, पच्छारण्णा से उट्टवामा विसज्जिया, औत्पत्तिसिग्घं एहित्ति, आपुच्छइ, अम्हे रायगिहे पंडरकुड्डगापसिद्धा गोवाला, जइ कजं एहित्ति, गओ, तीए दोहलओ देवलोगचुय क्यादिभेदाः, लक्षणानि गब्भाणुभावेण वरहत्थिखंधगया अभयं सुणेज्जामित्ति, सेट्ठी दव्वं गहाय रणो उवढिओ, रायाणएण गहियं, उग्घोसावियं दृष्टान्ताश्च। च, जाओ, अभयओणामं कयं, पुच्छइ-मम पिया कहिंति?, कहियंतीए, तत्थ वच्चामोत्ति सत्थेण समं (10500) वच्चंति, न किश्चिदपि ददाति मा मीमरत (मार्येत) इति, अधृत्या निर्गतः बेन्नातटमागतः कतिपयसहायः, क्षीणविभवश्रेष्ठिनो वीथ्यामुपविष्टः, तस्य च तत्पुण्यप्रत्ययं तद्दिवसे वर्षदेयभाण्डानां विक्रयो जातः, प्रचुरं प्रचुरमर्जितम्, अन्ये भणन्ति-श्रेष्ठिना रत्नाकरः स्वप्ने गृहमागतो निजकन्यां परिणयन् दृष्टः, ततोऽनेन चिन्तितं- एतस्याः प्रसादेन महती विभूतिर्भविष्यति, पश्चात् स वीथ्यामुपविष्टः, तेन तमनन्यसदृशयाऽऽकृत्या दृष्ट्वा चिन्तितं एष स रत्नाकरो भविष्यति, तत्प्रभावेण चानेन म्लेच्छहस्तात् अनाणि रत्नानि प्राप्तानि, पश्चात्पृष्टः- कस्य यूयं प्राघूर्णकाः?, तेन भणितं- युष्माकमिति, गृहं नीतः, कालेन दुहिता तस्मै दत्ता, भोगान् भुनक्ति, कालेन च नन्दया स्वप्ने धवलगजदर्शनम्, आपन्नसत्त्वा जाता, पश्चात् राज्ञा तस्मै उष्ट्री प्रेषिता, शीघ्रमेहीति, आपृच्छति, वयं राजगृहे पाण्डुरकुड्याः प्रसिद्धा गोपालाः, यदि कार्यमागच्छेरिति, // 735 // गतः, तस्या दोहदो देवलोकच्युतगर्भानुभावेन वरहस्तिस्कन्धगता अभयं शृणोमीति, श्रेष्ठी द्रव्यं गृहीत्वा राज्ञ उपस्थितः, राज्ञा गृहीतम्, उद्घोषितं च, जातः, अभयो नाम कृतम्, पृच्छति मम पिता क्वेति, कथितं तया, तत्र व्रजाम इति सार्थेन समं व्रजन्ति,,