SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक निर्यक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 734 // जग्गामि, किं करेसि?, चिंतेमि, किं?, कइहिं सि जाओ, कइहिं?, पंचहि, केण केण?, रण्णा वेसमणेणं चंडालेणं रयएणं 0.5 विच्छुएणं, मायाए निबंधेण पुच्छिए कहियं, सो पुच्छिओ भणइ- यथा न्यायेन राज्यं पालयसि तोणज्जसि जहा रायपुत्तोत्ति, नमस्कार व्याख्या, वेसमणो दाणेणं, रोसेणं चंडालो, सव्वस्स हरणेणं रयओ, जंच वीसत्थसुत्तपि कंबियाए उट्ठवेसि तेण विच्छुओत्ति, तुठो। नियुक्तिः राया, सव्वेसिं उवरिं ठविओ, भोगाय से दिण्णा / एयस्स उप्पत्तिया बुद्धित्ति ॥पणियए दोहिं पणियगंबद्धं, एगो भणइ-जो 940-942 बुद्धिसिद्धएयाओ लोमसियाओ खाइ तस्स तुमं किं करेसि?, इयरो भणइ- जो णयरदारेण मोयगो ण णीति तं देमि, तेण चक्खिय लक्षणम्: चक्खिय सव्वाओ मुक्काओ, जिओ मग्गइ, इयरो रूवगं देइ, सो नेच्छइ, दोन्नि य जाव सएणऽवि ण तूसइ,तेण जूयारा औत्पत्ति क्यादिभेदाः, ओलग्गिया, दिन्ना बुद्धी, एगंपुब्वियावणे मोयगंगहाय इंदखीले ठवेहि, पच्छा भणेज्जासि-निग्गच्छ भो मोयगा! णिगच्छ, लक्षणानि सोण णिगच्छिहिति, तहा कयं पडिजिओ सो। एसा जूइकराणमुप्पत्तिया बुद्धी॥ रुक्खे फलाणि मक्कडा न देंति, पाहाणेहिं / दृष्टान्ताव। हया अम्बया दिन्ना, एसावि लेटुगघेत्तयाणमुप्पत्तियत्ति // खुड्डगे पसेणई राया सुओ से सेणिओ रायलक्खणसंपुण्णो, तस्स जागर्मि, किं करोषि?, चिन्तयामि, किं?, कतिभिर्जातोऽसि?, कतिभिः?, पञ्चभिः, केन केन?, राज्ञा वैश्रमणेन चाण्डालेन रजकेन वृश्चकेन, मात्रा निर्बन्धेन पृष्टया , कथितम्, स पृष्टो भणति-यथा न्यायेन राज्यं पालयसि ततो ज्ञायसे यथा राजपुत्र इति, वैश्रमणो दानेन, रोषेण चाण्डालः, सर्वस्वहरणेन रजकः, यच्च विश्वस्तसुप्तमपि कम्बिकया (अग्रेण) उत्थापयसि तेन वृश्चिक इति, तुष्टो राजा, सर्वेषामुपरि स्थापितः, भोगाश्च तस्मै दत्ताः। एषोत्पत्तिकी बुद्धिरिति / पणो- द्वाभ्यां पणो बद्धः, एको भणति-य एताश्चि टिकाः खादति तस्मै त्वं किं करोषि?, इतरो भणति- यो नगरद्वारेण मोदको न निर्गच्छति तं ददामि, तेन दष्टा दष्वा सर्वा मुक्ताः, जितो मार्गयति, इतरो। रूप्यकं ददाति, स नेच्छति, द्वे च यावच्छतेनापि न तुष्यति, तेन द्यूतकारा अवलगिताः, दत्ता बुद्धिः, एकं कान्दविकापणान्मोदकं गृहीत्वा इन्द्रकीले स्थापय, पश्चाद् भणेः- निर्गच्छ भो मोदक! निर्गच्छ, स न निर्गमिष्यति, तथा कृतम्, प्रतिजितः सः। एषा द्यूतकराणामौत्पत्तिकी बुद्धिः॥ वृक्षे फलानि मर्कटा न ददति, पाषाणैर्हता आम्रा दत्ताः, एषापि लेष्टुकक्षेपकाणामौत्पत्तिकीति / मुद्रारत्ने- प्रसेनजित् राजा सुतस्तस्य श्रेणिको राजलक्षणसंपूर्णः, तस्मै . // 734 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy