SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक भणहत्ति / अगडे आरण्णओ आगंतु ण तीरइ नागरं देह / वणसंडे पुव्वं पासंगओगामो। परमन्नं करीसओण्हाए पलालुण्हाए 0.5 नियुक्ति यत्ति / तओ रण्णा एवं परिक्खिऊण पच्छा समाइ8, जहा तेणेव दारएणागंतव्वं, तं पुण ण सुक्कपक्खे ण कण्हपक्खे ण राई नमस्कारभाष्य व्याख्या, श्रीहारि० न दिवसे ण छायाए ण उण्हेणंण छत्तेणं ण आगासेणंण पाएहिंण जाणेणंण पंथेणंण उप्पहेणंण ण्हाएणं ण मलिणेणंति, नियुक्तिः वृत्तियुतम् तओ तस्स निवेइयं, पच्छा अंगोहलिं काऊण चक्कमज्झभूमीए एडगारूढो चालणीनिमिउत्तिमंगो, अण्णे भणंति 940-942 भाग-२ बुद्धिसिद्ध॥७३३॥ सगडलट्टणीपएसबद्धओ छाइयपडगेणं संझासमयंमि अमावासाए सन्धीए आगओनरिंदपासं, रणो पूइओ, आसन्नो यसो लक्षणम्: ठिओ, पढमजामविबुद्धेण य रण्णा सद्दाविओ, भणिओ य-सुत्तो? जग्गसि?, भणइ- सामि! जग्गामि, किं चिंतेसि?, औत्पत्ति क्यादिभेदाः, भणइ- असोत्थपत्ताणं किं दंडो महल्लो उयाहु से सिहत्ति? रण्णा चिंतियं- साहु, एवं पच्छा पुच्छिओ भणइ- दोविल लक्षणानि समाणि, एवं बीयजामे छगलियाओ लेंडियाओ वाएण, ततिए खाडहिल्लाए जत्तिया पंडरारेहा तत्तिया कालगा जत्तियं पुच्छं दृष्टान्ताश। तहहमित्तं सरीरं, चउत्थे जामे सद्दाविओवायं न देइ, तेण कंबियाइ छिक्को, उट्ठिओ, राया भणइ-जग्गसि सुयसि?,भणइBE भणतेति / अवट आरण्यको नागन्तुं शक्नोति नागरं दत्त / वनखण्डे पूर्वस्मिन् पार्श्वे गतो ग्रामः / परमान्नं करीषोष्मणा पलालोष्मणा चेति / ततो राज्ञा एवं परीक्ष्यम् पश्चात्समादिष्टं यथा- तेनैव दारकेणागन्तव्यम्, तत्पुनर्न शुक्लपक्षे न कृष्णपक्षे न रात्रौ न दिवा न छायया नोष्णेन न छत्रेण नाकाशेन न पादाभ्यां न यानेन न पथा नोत्पथेन न स्नातेन न मलिनेनेति, ततस्तस्मै निवेदितम्, पश्चादङ्गरूक्षणं (देशस्नानं) कृत्वा चक्रमध्यभूमावेडकारूढश्वालनीनिर्मितोत्तमाङ्गः, अन्ये भणन्ति- शाकटलनी (कट) प्रदेशबद्धः छादितः पटेन सन्ध्यासमयेऽमावास्यायाः सन्ध्यायामागतो नरेन्द्रपार्श्वम्, राज्ञा पूजितः, आसन्नश्च स स्थितः, प्रथमयामविबुद्धेन च राज्ञा शब्दितः, भणितश्च-8 सुप्तो जागर्षि?, भणति- स्वामिन्! जागर्मि, किं चिन्तयसि?, भणति- अश्वत्थपत्राणां किं दण्डो महान् उत तस्य शिखेति,राज्ञा चिन्तितं- साधु, एवं पश्चात्पृष्टो भणतिद्वे अपि समे, एवं द्वितीययामे छागलिका लिण्डिका वातेन, तृतीये खाडहिल्लाया यावत्यः पाण्डुरारेखाः तावत्यः कृष्णा यावन्मात्रं पुच्छं तावन्मानं शरीरम्, चतुर्थे यामे शब्दितो वाचं न ददाति, तेन कम्बिकया हतः, उत्थितो, राजा भणति जागर्षि स्वपिषि?, भणति-- // 733 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy