________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 736 // रायगिहस्स बहिया ठियाणि, गवेसओ गओ, राया मंती मग्गइ, कूवे खुड्ड (खंड) गं पाडियं, जो गेण्हइ हत्थेण तडे संतो 0.5 तस्स राया वित्तिं देइ, अभएण दिटुं, छाणेण आहयं, सुक्के पाणियं मुक्वं, तडे संतएण गहियं, रायाए समीवंगओ, पुच्छिओ नमस्कार व्याख्या, को तुम?, भणइ-तुज्झ पुत्तो, किह व किंवा?, सव्वं परिकहियं, तुट्ठो उच्छंगे कओ, माया पवेसिजंती मंडेई, वारिया, नियुक्तिः अमच्चो जाओ, एसा एतस्स उप्पत्तिया बुद्धी॥ पडे- दो जणा ण्हायंति, एगस्स दढो एगस्स जुन्नो, जुन्नइत्तो दढं गहाय 940-942 बुद्धिसिद्धपट्ठिओ, इयरो मग्गेइ, ण देइ, राउले ववहारो, महिलाओ कत्तावियाओ, दिन्नो जस्स सो, अण्णे भणंति-सीसाणि लक्षणम् ओलिहियाणि, एगस्स उन्नामओ एगस्ससोत्तिओ। कारणियाणमुप्पत्तिया बुद्धी॥सरडो- सन्नं वोसिरंतस्स सरडाण भंडताण औत्पत्ति क्यादिभेदाः, एगो तस्स अहिट्ठाणस्स हेट्ठा बिलं पविट्ठो पुंछेण य छिक्को, घरं गओ, अद्धिईए दुब्बलो जाओ, विज्जो पुच्छिओ, जइ सयं लक्षणानि देह, घडए सरडो छूढो लक्खाए विलिंपित्ता, विरेयणं दिनं, वोसिरियं, लट्ठो हुओ, वेज्जस्स उप्पत्तिया बुद्धी / बितिओ दृष्टान्ताश्च। - राजगृहस्य बहिः स्थितानि, गवेषको गतः, राजा मन्त्रिणं मार्गयति, कूपे मुद्रिका पातिता, यो गृह्णाति हस्तेन तटे सन् तस्मै राजा वृत्तिं ददाति, अभयेन दृष्टम्, छगणेन (गोमयेन) आहतम्, शुष्के पानीयं मुक्तम्, तटे सता गृहीतं राज्ञः समीपं गतः, पृष्टः- कस्त्वं?, भणति- तव पुत्रः, कथं वा किं वा?, सर्वं परिकथितम्, तुष्ट 8 उत्सते कृतः, माता प्रविशन्ती मण्डयति, वारिता, अमात्यो जातः, एषैतस्यौत्पातिकी बुद्धिः / / पट:- द्वौ जनौ स्नातः, एकस्य दृढ एकस्य जीर्णः, जीर्णवान् दृढं / गृहीत्वा प्रस्थितः, इतरो मार्गयति, न ददाति, राजकुले व्यवहारः, महिलाभ्यां कर्त्तनं कारितम्, दत्तो यस्य यः, अन्ये भणन्ति-शीर्षे अवलिखिते, एकस्योर्णामय एकस्य सौत्रिकः / कारणिकाणामौत्पत्तिकी बुद्धिः। सरटः- संज्ञा व्युत्सृजतः सरटयोः कलहायमानयोः एकस्तस्याधिष्ठानस्याधस्तात् बिलं प्रविष्टः, पुच्छेन च स्पृष्टः, गृह गतः, अधृत्या दुर्बलो जातः वैद्यः पृष्टः, यदि शतं ददासि, घटे सरटः क्षिप्तः लाक्षया विलिप्य, विरेचनं दत्तम्, व्युत्सृष्टं लष्टो जातः, वैद्यस्य औत्पत्तिकी बुद्धिः॥8॥७३६ / / ॐ द्वितीयः-* सुत्ताणुसारेण जो जस्स पडो सो तस्स दिण्णो (प्र. अधिक) / जस्स उण्णामओ पडो तस्स सीसा उण्णातन्तू विणिग्गया जस्स सोत्तिओ तस्स सुत्ततन्तू (प्र.अधिकं)।