SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 731 // मया, तस्स य पुत्तो डहरओ, तेण अन्ना आणीया, सा तस्स दारगस्स न वट्टइ, तेण दारएण भणियं- मम लटुंन वट्टसि, तहा ते करेमि जहा मे पाएसुपडिसित्ति, तेण रत्तिं पिया सहसा भणिओ-एस गोहो एस गोहोत्ति, तेण नायं-मम महिला विणट्ठत्ति नमस्कार व्याख्या, सिढिलो रागो जाओ, सा भणइ-मा पुत्ता! एवं करेहि, सो भणइ- मम लटुं न वट्टसि, भणइ- वट्टीहामि, ता लटुं करेमि, नियुक्तिः सावट्टिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति भणित्ता कहिंति पुट्ठो य छाहिं दंसेइ, तओ से पिया लजिओ, |940-942 सोऽवि एवंविहोत्ति तीसे घणरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ। अन्नया पियरेण समं उज्जेणिं गओ, दिट्ठा बुद्धिसिद्ध लक्षणम्: णयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि अइगओठवियगस्स कस्सइ, सोवि सिप्पाणईए पुलिणे उज्जेणीणयरी आलिहइ, औत्पत्तितेण णयरी स चच्चरा लिहिया, तओ राया एइ, राया वारिओ, भणइ- मा राउलघरस्स मज्झेणं जाहि, तेण कोउहल्लेण क्यादिभेदाः, पुच्छिओ-स चच्चरा कहिया, कहिं वससि?, गामेत्ति, पिया से आगओ। राइणो य एगूणगाणि पंचमंतिसयाणि, एक्वं लक्षणानि मग्गइ, जोय सव्वप्पहाणो होज्जत्ति, तस्स परिक्खणनिमित्तं तंगाम भणावेइ, जहा- तुब्भंगामस्स बहिया महल्ली सिला तीए 8- मृता, तस्य च पुत्रो लघुः, तेनान्याऽऽनीता, सा तस्मिन् दारके न (सुष्टु) वर्त्तते, तेन दारकेण भणितं- मयि लष्टा न वर्तसे, तथा तव करिष्यामि यथा मे पादयोः पतिष्यसीति, तेन रात्रौ पिता सहसा भणितः- एषोऽधम एषोऽधमः (गोधः), तेन ज्ञातं- मम महिला विनष्टेति श्लथो रागो जातः, सा भणति- मा पुत्र! एवं कार्षीः, सस भणति- मयि सुन्दरा न वर्तसे, भणति- वत्स्यें, तदा लष्टं करोमि, सा वर्तितुमारब्धा, अन्यदा छायायामेवैष गोध एष गोध इति भणित्वा केति पृष्टश्च छायां दर्शयति,8 ततस्तस्य पिता लज्जितः, सोऽपि एवंविध इति तस्यां घनरागो जातः, सोऽपि विषभीतः पित्रा समं जेमति। अन्यदा पित्रा समुज्जयिनीं गतः, दृष्टा नगरी, निर्गतौ पितापुत्रौ, पिता तस्य पुनरपि अतिगतो विस्मृताय कस्मैचित् , सोऽपि शिप्रानद्याः पुलिने उज्जयिनी नगरीमालिखति, तेन नगरी स चत्वरा (सान्तःपुरा) आलिखिता, तत राजाऽऽयातः, राजा निवारितः, भणति- मा राजकुलगृहस्य मध्येन यासीः, तेन कौतूहलेन पृष्टः- स चत्वरा कथिता, क्व वससि?, ग्राम इति, पिता तस्यागतः। राज्ञश्चैकोनानि पञ्चमन्त्रिशतानि एक मार्गयति, यश्च सर्वप्रधानो भवेदिति, तस्य परीक्षणनिमित्तं तं ग्रामं भाणयति- यथा युष्माकं ग्रामस्य बहिष्टात् महती शिला तस्या * * किमेयं तए आलिहियं?, किं वा राउलं?, तेण णगरी (प्रत्य० अधिकं) दृष्टान्ताश्च। // 731 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy