SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 730 // नि०-पुव्वमदिट्ठमस्सुअमवेइअतक्खणविसुद्धगहिअत्था / अव्वाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम // 939 // पूर्वं इति बुद्ध्युत्पादात् प्राक्स्वयमदृष्टोऽन्यतश्चाश्रुतः अवेदितः मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः- यथावस्थितः गृहीतः- अवधारितः अर्थः- अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं- प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलम्, योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा, अव्याहतफलेन योगोयस्याः साऽव्याहतफलयोगा बुद्धि: औत्पत्तिकी नामेति गाथार्थः॥साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह नि०- भरहसिल १पणिअ २रुक्खे 3 खुड्डग 4 पड 5 सरड 6 काग 7 उच्चारे 8 ।गय ९घयण 10 गोल ११खंभे 12, खुड्डग 13 मग्गित्थि 14 पइ 15 पुत्ते 16 / / 940 // नि०-भरहसिल१ मिंढ२ कुक्कुड ३तिल 4 वालुअ५ हस्थि६ अगड 7 वणसंडे 8 / पायस ९अइया 10 पत्ते 11 खाडहिला 12 पंचपिअरोअ१३॥९४१॥ नि०- महुसित्थ 17 मुद्दि 18 अंके 19 अनाणए 20 भिक्खु 21 चेडगनिहाणे 22 / सिक्खा य 23 अत्थसत्थे 24 इच्छा य महं सयसहस्से 26 / / 942 // आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि- उज्जेणीए णयरीए आसन्नो गामो णडाणं, तत्थेगस्स णडस्स भज्जा (c) पणः / ॐ मुद्रिका / 0 उज्जयिन्या नगर्या आसन्नो ग्रामो नटानाम्, तत्रैकस्य नटस्य भार्या - नमस्कारव्याख्या, नियुक्तिः 939-942 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदा:, लक्षणानि दृष्टान्ताव।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy