SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ अवियन्नो एउ, तहत्ति पडिसुयं, एवेस जत्तासिद्धो / अन्ने भणंति-किर निजामगस्स वासुल्लओ समुद्दे पडिओ, सो तस्स कए समुदं उल्लंचिउमाढत्तो, तओ अनिविण्णस्स देवयाए वरो दिनोत्ति // कृतं प्रसङ्गेन, साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाह नि०-विउला विमला सुहुमा जस्स मई जो चउव्विहाए वा / बुद्धीए संपन्नोस बुद्धिसिद्धो इमा साय॥९३७ / विपुला विस्तारवती एकपदेनानेकपदानुसारिणी विमला संशयविपर्ययानध्यवसायमलरहिता सूक्ष्मा अत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था यस्य मतिः इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति, यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः / / 937 // नि०- उप्पत्तिआ१वेणइआ 2, कंमिया ३पारिणामिआ४। बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भए॥९३८॥ उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह- क्षयोपशमः प्रयोजनमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इतिन विवक्ष्यते, न चान्यच्छाम्रकर्माभ्यासादिकमपेक्षत इति 1, विनयः- गुरुशुश्रूषास कारणमस्यास्तत्प्रधाना वा वैनयिकी 2, अनाचार्यकं कर्म साचार्यकं शिल्पम्, कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, कर्मजा इति कर्मणो जाता कर्मजा 3, परिः-समन्तानमनं परिणामः- सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी 4, बुध्यतेऽनयेति- बुद्धिः-मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह विपन्न आयातु, तथेति प्रतिश्रुतम्, एवमेष यात्रासिद्धः। अन्ये भणन्ति- किल निर्यामकस्य वासुलः समुद्रे पतितः, स तस्य कृते समुद्रं रिक्तीकर्तुमारब्धः, ततोऽनिर्विण्णाय देवतया वरो दत्त इति। 0.5 नमस्कारव्याख्या, नियुक्तिः 937-938 बुद्धिसिद्धलक्षणम्: औत्पत्तिक्यादिभेदाः, लक्षणानि दृष्टान्ताश्च। // 729 // // 729 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy