________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 728 // थेवस्स कए किलिस्ससि?, तेण भणियं-किलेससहं मे सरीरं वावारंतरं चेयाणि नत्थि महग्याणि य वासारत्ते दारुगाणित्ति निव्वहियव्वा य पइण्णत्ति अओ करेमित्ति, रण्णा भणियं- पुजंतु ते मणोरहा, तुमं चेव बितिज्जगं पुरिउं समत्थो न पुण नमस्कार व्याख्या अहंति निग्गओ, तेण कालेण पुरिओ। एस एवंविहो अत्थसिद्धोत्ति / साम्प्रतं यात्रादिसिद्धप्रतिपादनायाऽऽह नियुक्ति: 936 नि०- जो निच्चसिद्धजत्तो लद्धवरो जो वतुंडियावइव्वा ।सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ॥९३६॥ योगे आर्यसमितः, यो नित्यसिद्धयात्रः, किमुक्तं भवति?- स्थलजलचारिपथेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुण्डिकादिवत्, स आगमे किल यात्रासिद्ध इति, उत्तरद्वारानुसम्बन्धनायाऽह- अभिप्रायः बुद्धिपर्याय इति गाथाक्षरार्थः // 936 // भावार्थस्त्वाख्यानगोचरः, तच्चेदं- पढमं ताव जो किर बारस वाराओ समुदं ओग्गाहित्ता कयकज्जो आगच्छइ सो जत्तासिद्धो, तं अन्नेऽवि मम्मणः, यात्रायां जन्तगाजत्तासिद्धिनिमित्तं पेच्छंति / एगंमि य गामे तुंडिगो वाणियगो, तस्स सयसहस्सवाराओ वहणं फुटुं, तहाविन भज्जइ, त्रुटितः। भणइ य- जले नटुंजले चेव लब्भइ, सयणाइएहिपि दिज्जमाणं नेच्छइ, पुणो पुणो तं तं भंडं गहाय गच्छइ, निच्छएण से देवया पसन्ना, खद्धं खलु दव्वं दिनं, भणिओ य- अन्नपि किं ते करेमि?, तेण भणियं-जो मम नामेण समुदं ओगाइह सो - स्तोकस्य कृते क्लिश्यसि?, तेन भणितं- क्लेशक्षमं मे शरीरं व्यापारान्तरं चेदानीं नास्ति महार्घाणि च वर्षारात्रे दारूणीति निर्वृहितव्याऽपि च प्रतिज्ञेत्यतः करोमि, राज्ञा भणितं- पूर्यन्तां ते मनोरथाः, त्वमेव द्वितीयकः पूरयितुं समर्थः न पुनरहमिति निर्गतः, तेन कालेन पूरितः / एष एवंविधोऽर्थसिद्ध इति। "प्रथमं तावद्यः किल8 द्वादश वाराः समुद्रमवगाह्य कृतकार्य आगच्छति स यात्रासिद्धः, तमन्येऽपि यान्तः यात्रासिद्धिनिमित्तं पश्यन्ति। एकस्मिंश्च ग्रामे तुण्डिको वणिक्, तस्य शतसहस्रवाराः प्रवहणं भग्नम्, तथाऽपि न विरमति, भणति च- जले नष्टं जले चैव लभ्यते, स्वजनादिभिरपि दीयमानं नेच्छति, पुनः पुनस्तत्तद्धाण्डं गृहीत्वा गच्छति, निश्चयेन तस्य 8 // 728 // देवता प्रसन्ना, प्रचुरं प्रचुर द्रव्यं दत्तम्, भणितश्च- अन्यदपि किं तव करोमि?, तेन भणितं- यो मम नाम्ना समुद्रमवगाहते सो-2