SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 725 // योगे स्तम्भाकर्षवत् सातिशय इति गाथाक्षरार्थः॥ 933 / / भावार्थः कथानकादवसेयः, तच्चेदं- एगंमि णयरे उक्किट्ठसरीरा रण्णा विसयलोलुएण संयई गहिया, संघसमवाए एगेण मंतसिद्धेण रायंगणे खंभा अच्छंति ते अभिमंतिया, आगासेणं उप्पाइया नमस्कार व्याख्या खडखडिंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ। एसेवंविहो मंतसिद्धोत्ति भण्णइ॥साम्प्रतं सदृष्टान्तं नियुक्ति: 934 योगसिद्धं प्रतिपिपादयिषुराह आर्यसमितः, | नि०-सव्वेविदव्वजोगा परमच्छरयफलाऽहवेगोऽवि। जस्सेह हुज्ज सिद्धोस जोगसिद्धोजहा समिओ॥९३४॥ आगमे सर्वेऽपि कार्येन द्रव्ययोगाः परमाश्चर्यफलाः परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स योगसिद्धः, योगेषु योगेवा गौतमः, अर्थे मम्मणः सिद्धो योगसिद्ध इति, सातिशय एव, (यथा) समिता इति गाथाक्षरार्थः॥९३४॥भावार्थः कथानकगम्यः, तच्चेदं-आभीर यात्राया विसए कण्हा (ण्णा) एबेन्नाए यणईए अंतरे तावसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चकमंतो भमइ एति जाइय, त्रुटितः। लोगो आउट्टो, सड्डा हीलिज्जंति, अज्जसमिया वइरसामिस्स माउलगा विहरंता आगया, सड्डा उवट्ठिया अकिरियत्ति, आयरिया / नेच्छंति, भणंति- अज्जो! किन्न ठाह?, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठापयं लद्धं, आणीओ, अम्हेऽवि दाणं देमुत्ति, Oएकस्मिन् नगरे उत्कृष्टशरीरा राज्ञा विषयलोलुपेन संयती गृहीता, संघसमवाये एकेन सिद्धमन्त्रेण राजाङ्गणे स्तम्भास्तिष्ठन्ति तेऽभिमन्त्रिताः आकाशेनोत्पाटिताः खटत्कारं कुर्वन्ति, प्रासादस्तम्भा अपि चलिताः, भीतेन मुक्ता संघः क्षामितः / एष एवंविधो मन्त्रसिद्ध इति भण्यते। 0 आभीरविषये कृष्णा(कन्या) या बेन्नायाश्चा नद्योरन्तरा तापसाः परिवसन्ति, तत्रैकः पादुकालेपेन पानीये चंक्रम्यमाणो भ्राम्यति आयाति याति च, लोक आवर्जितः, श्राद्धा हील्यन्ते, आर्यसमिता वज्रस्वामिनो मातुला विहरन्त आगताः, श्राद्धा उपस्थिता अक्रियेति आचार्या नेच्छन्ति, भणन्ति- आर्याः! किं न प्रतीक्षध्वं?, एष योगेन केनापि म्रक्षयति, तैरर्थपदं लब्धम्, आनीतः, वयमपि दानं दद्य इति, - // 725 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy