________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 726 // अह सो सावगो भणइ- भगवं! पाया धोवंतु,अम्हेवि अणुग्गहिया होमो अनिच्छंतस्स पाया पाउगाओ य धोयाओ, गओ पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभएहिं लोगो खज्जइत्ति, आयरिया निग्गया, जोगं पक्खित्ता णई भणिया- हे वियन्ने! नमस्कार व्याख्या तटा देहि एहि पुत्ता! परिमं कूलं जामि, दोवि तडा मिलिया, गया, ते तावसा पव्वइया बंभद्दीवगवत्थव्वा बंभदीवगा नियुक्ति: 935 जाया। एस एवंविहो जोगसिद्धोत्ति // अधुनाऽऽगमार्थसिद्धौ प्रतिपादयति योगे आर्यसमितः, नि०-आगमसिद्धो सव्वंगपारओ गोअमुव्व गुणरासी / पउरत्थो अत्थपरोव मम्मणो अत्थसिद्धत्ति // 935 // आगमे & आगमसिद्धः सर्वाङ्गपारगः द्वादशाङ्गविदितभावः, अयंच महातिशयवानिति, यत उक्तं-'संखाइए उ भवेसाहइ जंवा परोक गौतमः, अर्थे मम्मणः, उपुच्छिज्जा / न य णं अणाइसेसी वियाणई एस छउमत्थो॥१॥' इत्यादि, अयं च गौतम इव गुणराशिरिति / अत्र च भूयांसि यात्रायां सातिशयचेष्टितान्युदाहरणानीति, तथा प्रचुरार्थः प्रभूतार्थः अर्थपरो वा, तन्निष्ठ इत्यर्थः, अर्थसिद्ध इति तदतिशययोगादेव, त्रुटितः। मम्मणवदिति गाथाक्षरार्थः / / ९३५॥भावार्थस्तु कथानकादवसेयः, तच्चेदं-तत्थागमसिद्धो किर सयंभुरमणेऽवि मच्छगाईया। जं चिट्ठति स भगवं उवउत्तो जाणइ तयंपि॥१॥अत्थसिद्धो पुण रायगिहे णयरे मम्मणोत्ति, तेण महया किलेसेण अइबहुगं अथ स श्रावको भणति-भगवन्! पादौ प्रक्षालयताम्, वयमप्यनुगृहीता भवामः, अनिच्छतः पादौ पादुके च धौते, गतः पानीये निब्रूडितः, उत्कृष्टिः (निन्दा) कृता, एवं दम्भैः लोकः खाद्यत इति, आचार्या निर्गताः, योगं प्रक्षिप्य नदी भणिता- हे बेन्ने! तटमर्पय एहि पुत्रि! पूर्व कूलं यामि, द्वावपि तटौ मिलितौ, गताः, ते तापसाः प्रव्रजिताः ब्रह्मद्वीपवास्तव्या ब्रह्मद्वीपका जाताः। एष एवंविधो योगसिद्ध इति। 0 संख्यातीतांस्तु भवान्कथयति यद्वा परस्तु पृच्छेत् / नैवानतिशयी विजानाति एष // 726 // छास्थः // 1 // तत्रागमसिद्धः किल स्वयम्भूरमणेऽपि मत्स्याद्याः। यच्चेष्टयन्ति स भगवानुपयुक्तो जानाति तकदपि // 1 // अर्थसिद्धः पुना राजगृहे नगरे मम्मण इति, तेन महता क्लेशेनातिबहुकं -* कलकलः / * देहीत्यन्तं न (प्र०)।