SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 0.5 नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 724 // स्तम्भाकर्ष आहारगेहीए भरुयकच्छे तच्चणिओजाओ, तस्स विजापहावेण पत्ताणि आगासेणं उवासगाणं घरेसु भरियाणि एंति, लोगो / बहुओ तम्मुहो जाओ, संघेण अज्जखउडाण पेसियं, आगआ, अक्खायं एरिसी अकिरिया उद्वितत्ति, तेसिं कप्पराणं अग्गतो नमस्कार व्याख्या, मत्तओ सो तेण वत्थेण उच्छाइयओजाइ, टोप्परिया गया, सव्वपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया र आगया, नियुक्ति: 933 आयरिएहिं अंतरा आगासे पाहाणो ठविओ, सव्वाणि भिण्णाणि, सो चेल्लओ भीओ नट्ठो, आयरिया तत्थ आगया, विद्यामन्त्रयो विशेष:, तच्चणिया भणंति- एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणंति- एहि पुत्ता! सुद्धोदणसुया वंद ममं, बुद्धो निग्गओ, पाएसु आर्यखपुटपडिओ, तत्थ थूभो दारे, सोऽवि भणिओ- एहि पाएहिं पडाहित्ति पडिओ, उद्धेहित्ति भणिओ अद्धोणओ ठिओ, एवं चेव कदृष्टान्तौ। अच्छहित्ति भणिओ ट्ठिओ पासल्लिओ, नियंठणामिओनामेण सो जाओ। एस एवंविहो विज्जासिद्धोत्ति ॥साम्प्रतं मन्त्रसिद्ध सनिदर्शनमेवोपदर्शयति नि०-साहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा। नेओस मंतसिद्धोखंभागरिसुव्व साइसओ॥९३३॥ स्वाधीनसर्वमन्त्रो बहुमन्त्री वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्रो वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः, क इव?8 आहारगृङ्ख्या भृगुकच्छे तच्चनीको जातः, तस्य विद्याप्रभावेण पात्राणि आकाशेनोपासकानां गृहेषु भृतान्यायान्ति, लोको बहुस्तन्मुखो जातः, संघेनार्यखपुटेभ्यः प्रेषितम् , आगताः, आख्यातम् एतादृशी अक्रियोत्थितेति, तेषां कर्पराणामग्रतो मात्रकः स तेन वस्त्रेणाच्छादितो याति, टोप्परिका गता, सर्वप्रवरे आसने स्थिता,8 अन्यत्र कदाचिदायाति, भृतानि 2 आगतानि, आचार्यैरन्तराऽऽकाशे पाषाणः स्थापितः, सर्वाणि भिन्नानि, स क्षुल्लकः (शिष्यः) भीतो नष्टः, आचार्यस्तत्रागताः, तचनीका भणन्ति- आयात बुद्धस्य पादयोः पततेति, आचार्या भणन्ति- आयाहि पुत्र! शुद्धोदनसुत! वन्दस्व माम्, बुद्धो निर्गतः, पादयोः पतितः, तत्र स्तूपो द्वारे, सोऽपि भणितः- एहि पादयोः पतेति पतितः, उत्तिष्ठेति भणितः अर्धावनतः स्थितः, एवमेव तिष्ठेति भणितः स्थितः पाविनतो, निर्ग्रन्थनामित इति नाम्ना स जातः / एष एवंविधो विद्यासिद्ध इति। // 724 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy