SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 723 // वसेयः, तच्चेदं-विजासिद्धा अज्जखउडा आयरिया, तेसिं च बालो भाइणिज्जो, तेण तेसिं पासओ विजा कन्नाहाडिया, विजासिद्धस्स य णमोक्कारेणावि किर विजाओ हवंति, सो विजाचक्कवट्टी तं भाइणेज्जं भरुकच्छे साहुसगासे ठविऊण नमस्कार व्याख्या, गुडसत्थं णयरंगओ, तत्थ किर परिव्वायओ साहहिं वाए पराजिओ अद्धितीए कालगओ तंमि गुडसत्थे णयरे वड्डकरओ नियुक्ति: 932 वाणमंतरोजाओ, तेण तत्थ साहूणो सव्वे पारद्धा, तण्णिमित्तं अजखउडा तत्थ गया, तेण गंतूण तस्स कण्णेसु उवाहणाओ। विद्यामन्त्रयो विशेषः, ओलइयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तूण आगओ, जओ जओ उग्घाडिज्जति तओ तओ अहिट्ठाणं आर्यखपुटरणो कहियं, तेणवि दिटुं, कट्ठलट्ठीहिं पहओ, सो अंतेउरे संकामेइ, मुक्को, पट्ठियओ, वड्डकरओ अन्नाणि य वाणमंतराणि स्तम्भाकर्ष कदृष्टान्तौ। पच्छओ उप्फिडंताणि भमंति, लोगो पायपडिओ विन्नवेइ-मुयाहित्ति, तस्स देवकुले महाविस्संदा दोन्नि महइमहालियाओ पाहाणमईओ दोणीओ, ताओसोवाणमंतराणि यखडखडाविंताणि पच्छओ हिंडंति, जणेण विन्नविओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियामि, जो मम सरिसो आणेहितित्ति मुक्काओ। सो य से भाइणिज्जो 0 विद्यासिद्धा आर्यखपुटा आचार्याः, तेषां च बालो भागिनेयः, तेन तेषां पार्थात् विद्या कर्णाहता, विद्यासिद्धस्य च नमस्कारेणापि किल विद्या भवन्ति, स विद्याचक्रवर्ती तं भागिनेयं भृगुकच्छे साधुसकाशे स्थापयित्वा गुडशस्त्रं नगरं गतः, तत्र किल परिव्राजकः साधुभिवदि पराजितोऽधृत्या कालगतः तस्मिन् गुडशस्त्रे 8 नगरे बृहत्करो व्यन्तरो जातः, तेन तत्र साधवः सर्वे प्रारब्धाः( उपसर्गयितुं), तन्निमित्तमार्यखपुटास्तत्र गताः, तेन गत्वा तस्य कर्णयोरुपानहाववलगितौ, देवकुलिक आगतः पश्यति, गतः, जनं गृहीत्वाऽऽगतः, यतो यत उद्घाट्यते ततस्ततोऽधिष्ठानम्, राज्ञे कथितम्, तेनापि दृष्टम्, काष्ठयष्टिभिः प्रहतः, सोऽन्तःपुरे संक्रमयति, मुक्तः, पृष्ठतो बृहत्करोऽन्ये च व्यन्तराः पृष्ठत उत्स्फिटन्तो भ्राम्यन्ति, लोकः पादपतितो विज्ञपयति- मुञ्चेति, तस्य देवकुले महाविस्यन्दे द्वे द्रोण्यौ अतिमहत्यौ पाषाणमय्यौ, ते स व्यन्तराश्च खटत्कारं कुर्वन्तः पश्चात् हिण्डन्ते, जनेन विज्ञप्तः, स व्यन्तराश्च मुक्ताः, ते द्रोण्यौ अपि अर्वाक् आनीय त्यक्ते, यो मम सदृश आनेष्यतीति मुक्ते। स च तस्य भागिनेय - 8 // 723
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy