________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ आणवेस्सामि, तेण निम्मिओ, कागवण्णपुत्तस्स लेहं पेसियं, एहि जाव अहं एएमारेमि, तो तुमं मायापित्तं ममंच मोएहिसित्ति दिवसो दिनो, पासाअंसपुत्तओ राया विलइओ, खीलिया आहया, संपुडो जाओ, मओ य सपुत्तओ, कागवण्णपुत्तेण तं सव्वं णयरंगहियं, मायापित्तं कोक्कासोय मोयावियाणि / एसेवंविहो सिप्पसिद्धोत्ति // साम्प्रतं विद्यादिसिद्ध प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयति नि०- इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तबिसेसोयं / विजा ससाहणा वा साहणरहिओ अमंतुत्ति // 931 // स्त्री विद्याऽभिहिता पुरुषो मन्त्र इति तद्विशेषोऽयम्, तत्र 'विह लाभे' 'विद सत्तायां'वा, अस्य विद्येति भवति, 'मन्त्रि गुप्तभाषणे' अस्य मन्त्र इति भवति, एतदुक्तं भवति- यत्र मन्त्रे देवता स्त्री सा विद्या, अम्बाकुष्माण्ड्यादि, यत्र तु देवता पुरुषः स मन्त्रः, यथा विद्याराजः, हरिणेगमेषिरित्यादि, विद्या ससाधना वा साधनरहितश्च मन्त्र इति साबरादिमन्त्रवदिति गाथार्थः॥ ९३१॥साम्प्रतं विद्यासिद्धं सनिदर्शनमुपदर्शयन्नाह नि०-विजाण चक्कवट्टी विज्जासिद्धोस जस्स वेगावि / सिज्झिज्ज महाविजा विज्जासिद्धज्जखउडुव्व // 932 // विद्यानां सर्वासामधिपतिः- चक्रवर्ती विद्यासिद्ध इति विद्यासु सिद्धो विद्यासिद्ध इति, यस्य वैकाऽपि सिद्धयेत् महाविद्या महापुरुषदत्तादिरूपास विद्यासिद्धः, सातिशयत्वात्, क इव?- आर्यखपुटवदिति गाथाक्षरार्थः ॥९३२॥भावार्थः कथानकाद नमस्कारव्याख्या, नियुक्तिः 931-932 विद्यामन्त्रयोविशेषः, आर्यखपुटस्तम्भाकर्षकदृष्टान्तौ। // 722 // // 722 // आनाययिष्यामि, तेन निर्मितः, काकवर्णपुत्राय लेखः प्रेषितः, एहि यावदहमेतान् मारयामि, ततस्त्वं मातापितरं मां च मोचयेरिति दिवसो दत्तः, प्रासादं सपुत्रो राजा 8 विलग्नः, कीलिकाऽऽहता, संपुटो जातः, मृतश्च सपुत्रः, काकवर्णपुत्रेण तत् सर्वं नगरं गृहीतं मातापितरौ कोकाशश्च मोचिताः। एष एवंविधः शिल्पसिद्ध इति /