SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 721 // देवीए य सम्मं तेण गरुडेण णहमग्गे हिंडइ, जो ण णमइ तं भणइ- अहं आगासेण आगंतूण मारेमि, ते सव्वे आणाविया, तं 0.5 देविं सेसियाओ देवीओ पुच्छंति- जाए खीलियाए नियत्तइ जंतं, एगाए वच्चंतस्स इस्साए णियत्तणखीलिया गहिया, तओ नमस्कार व्याख्या, णियत्तणवेलाए णायं,ण णियत्तइ, तओ उद्दामं गच्छंतस्स कलिंगे असिलयाए पंखा भग्गा, पंखाविगलोत्ति पडिओ, तओ नियुक्ति: 930 तस्संघायणाणिमित्तं उवगरणट्ठा कोकासोणयरंगओ, तत्थ रहकारो रहं निम्मविइ, एगचक्कं निम्मवियं एगस्स सव्वं घडियल्लयं कर्मशिल्पा दिभिः (11) किंचि 2 नवि, ता सो ताणि उवगरणाणि मग्गइ, तेण भणियं-जाव घराओ आणेमि, राउलाओन लब्भन्ति निकालेर्ड, सोल सिद्धनिक्षेपाः। गओ, इमेण तं संघाइयं, उद्धं कयंजाइ, अप्फिडियं नियत्तं पच्छओमुहं जाइ, ठियंपिन पडइ, इयरस्सऽच्चयं जाइ, अप्फिडियं पडइ, सो आगओ पेच्छइ निम्मायं, अक्खेवेण गंतूण रण्णो कहेइ, जहा- कोक्कासो आगओत्ति, जस्स बलेणं कागवण्णेण सव्वे रायाणो वसमाणीया, तो गहिओ, तेण हम्मंतेण अक्खायं, गहिओ सह देवीए, भत्तं वारियं, नागरएहिं अजसभीएहिं कागपिंडी पवत्तिया, कोक्कासो भणिओ- मम सयपुत्तस्स सत्तभूमियं पासायं करेहि, मम य मज्झे, तो सव्वे रायाणए - देव्या च समं तेन गरुडेन नभोमार्गे हिण्डते, यो न नमति तं भणति- अहमाकाशेनागत्य मारयिष्यामि, ते सर्वे आज्ञापिताः, तां देवीं शेषा देव्यः पृच्छन्ति- यया कीलिकया निवर्त्यते यन्त्रम्, एकया व्रजत ईjया निवर्तनकीलिका गृहीता, ततो निवर्तनवेलायां ज्ञातम्, न निवर्त्तते, तत उद्दामं गच्छतः कलिङ्गेऽसिलतया पक्षौ भग्नौ, 8 पक्षविकल इति पतितः, ततस्तत्संघातनानिमित्तमुपकरणार्थं कोकाशो नगरं गतः, तत्र रथकारो रथं निर्मिमीते, एकं चक्रं निर्मितम्, एकस्य सर्वम्, घटितं किञ्चित्किञ्चिन्नैव, ततः स तानि उपकरणानि मार्गयति, तेन भणितं- यावद् गृहाद् आनयामि, राजकुलात् न लभ्यन्ते निष्काशयितुम्, स गतः, अनेन तत्संघटितम्, ऊर्ध्वं कृतं याति,8 आस्फोटितं निवृत्तं पश्चान्मुखं याति, स्थितमपि (स्थापितमपि) न पतति, इतरस्यात्ययं याति, आस्फोटितं पतति, स आगतः पश्यति निर्मितम्, अक्षेपेण गत्वा राजे // 721 // कथयति, यथा- कोकाश आगत इति, यस्य बलेन काकवर्णेन सर्वे राजानो वशमानीताः, ततो गृहीतः, तेन हन्यमानेनाख्यातम्, गृहीतः सह देव्या, भक्तं वारितम्, नागरैरयशोभीतैः काकपिण्डिका प्रवर्त्तिता, कोकाशो भणितः- मम शतस्य पुत्राणां सप्तभौमं प्रासादं कुरु, मम च मध्ये, ततः सर्वान् राजकुले -
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy