SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 720 // विबुज्झइ अहवा बितिए ततिए चउत्थे, अहवासुवइचेव, चउत्थो सिरिघरिओ, तारिसो सिरिघरओ कओजहा अइगओन 0.5 किंचि पेच्छइ, एए गुणा तेसिं, सो य राया अपुत्तो निविण्णकामभोगो पव्वजोवायं चिंतेंतो अच्छइ। इओ य पाडलिपुत्ते नमस्कार व्याख्या, णयरे जियसत्तू राया, सो य तस्स णयरिं रोहेइ, एत्थंतरंमि य तस्स रण्णो पुव्वकयकम्मपरिणइवसेण गाढं सूलमुप्पण्णं नियुक्ति: 930 तओऽणेण भत्तं पञ्चक्खायं, देवलोयं गओ, णागरगेहि य से णयरी दिन्ना, सावया सहाविया पुच्छइ- किं कम्मया?, कर्मशिल्पाभंडारिएण पवेसिओ, किंचिवि न पेच्छइ, अण्णेण दारेण दरिसियं, सेज्जावालेण एरिसा सेज्जा कया जेण मुहत्ते मुहत्ते उढेइ, दिभिः (11) सिद्धनिक्षेपाः। सूएण एरिसं भत्तं कयं जेणं वेलं वेलं जेमेइ, अब्भंगएण एक्कओ पायाओ तेल्लं ण णीणियं, जो मम सरिसो सो नीणेउ, चत्तारिवि पव्वइया, सो तेण तेल्लेण डझंतो कालओ जाओ, कागवन्नो नामंजायं। इओ य सोपारए दुब्भिक्खं जायं, सो कोक्कासो उज्जेणिं गओ, रायाणं किह जाणावेमित्ति कवोतेहिं गंधसालिं अवहरइ, कोट्ठागारिएहिं कहियं, मग्गिएणं दिट्ठोड आणीओ, रण्णा णाओ, वित्ती दिन्ना, तेणागासगामी खीलियापओगनिम्माओ गरुडो कओ, सोय राया तेण कोकासेण विबुध्यते अथवा द्वितीये तृतीये चतुर्थे, अथवा स्वपित्येव, चतुर्थः श्रीगृहिकस्तादृशं श्रीगृहं कृतं यथाऽतिगतो न किञ्चित्पश्यति, एते गुणास्तेषाम्, स च राजाऽपुत्रो निर्विण्णकामभोगः प्रव्रज्योपायं चिन्तयन् तिष्ठति / इतश्च पाटलीपुत्रे नगरे जितशत्रू राजा, स च तस्य नगरौं रुणद्धि, अत्रान्तरे च तस्य राज्ञः पूर्वकर्मपरिणतिवशेन गाढं शूलमुत्पन्नम्, ततोऽनेन भक्तं प्रत्याख्यातम्, देवलोकं गतः, नागरैश्च तस्मै नगरी दत्ता, श्रावकाः शब्दिताः पृच्छयन्ते- किंकर्मकाः?, भाण्डागारिकेण प्रवेशितः, किश्चिदपि न पश्यति, अन्येन द्वारा दर्शितम्, शय्यापालकेनेशी शय्या कृता येन मुहूर्ते मुहूर्ते उत्तिष्ठति, सूदेनेदृशं भक्तं कृतं येन वारं वारं जेमति, अभ्यङ्गकेनैकस्मात् 3 पदस्तैलं न निष्काशितम्, यो मम सदृशः स निष्काशयतु, चत्वारोऽपि प्रव्रजिताः, स तेन तैलेन दह्यमानः कृष्णो जातः, काकवर्णो नाम जातम् / इतश्च सोपारके दुर्भिक्षं जातम्, स कोकाश उज्जयिनीं गतः, राजानं कथं ज्ञापयामीति कपोतैर्गन्धशालीनपहरति कोष्ठागारिकैः कथितम्, मार्गयद्भिदृष्ट आनीतः, राज्ञा ज्ञातो, वृत्तिर्दत्ता, तेनाकाशगामी कीलिकाप्रयोगनिर्मितो गरुडः कृतः, स च राजा तेन कोकाशेन - // 72
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy