________________ नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 719 // धम्मकहा यऽणेण कया, हो महाराय!-'वुझंति नाम भारा ते पुण वुझंति वीसमंतेहिं / सीलभरो वोढव्वो जावज्जीवं अविस्सामो॥१॥राया पडिबुद्धो, सोय संवेगंगओ, अब्भुट्टिओत्ति, एस कम्मसिद्धोत्ति॥साम्प्रतं शिल्पसिद्धं सोदाहरणमेवाभिधातुकाम आह नियुक्ति: 930 नि०- जोसव्वसिप्पकुसलोजोवा जत्थ सुपरिनिट्ठिओ होइ। कोकासवईविव साइसओ सिप्पसिद्धोसो।।९३०॥ कर्मशिल्पा दिभिः (11) यः कश्चिदनिर्दिष्टस्वरूपः सर्वशिल्पेषु कुशलः सर्वशिल्पकुशलः, यो यत्र वा सुपरिनिष्ठितो भवत्येकस्मिन्नपि कोकाशवर्द्धकिवत् | सिद्धनिक्षेपाः। सातिशयः शिल्पसिद्धोऽसौ गाथाक्षरार्थः॥९३०॥भावार्थः कथानकादवसेयः, तच्चेदं- सोपारए रहकारस्स दासीए बंभणेण दासचेडो जाओ, सो य मूयभावेण अच्छइ मा णज्जीहामित्ति, रहकारो अप्पणो पुत्ते सिक्खावेइ, ते मंदबुद्धी न लएंति, दासेण सव्वं गहियं,रहकारोमओ,रायाए दासस्स सव्वं दिन्नं जंतस्स घरए सारं। इओय उज्जेणीएराया सावगो,तस्स चत्तारि सावगा- एगो महाणसिओसोरंधेइ, जइरुच्चइ जिमियमेत्तं जीरइ, अहवा जामेणं बिहिं तिहिंचउहिं पंचहिं, जइरुच्चइनचेव जीरइ, बिदिओ अब्भंगेइ, सो तेल्लस्स कुलवं 2 सरीरे पवेसेइ, तं चेव णीणेइ, ततिओ सेज्जं रएइ, जड़ रुच्चइ पढमे जामे धर्मकथा चानेन कृता- भो महाराजन्! - उह्यन्ते नाम भाराः ते पुनरुह्यन्ते विश्राम्यद्भिः। शीलभरो बोढव्यो यावज्जीवमविश्रामः // 1 // राजा प्रतिबुद्धः, स च संवेग गतोऽभ्युत्थित इति, एष कर्मसिद्ध इति। "सोपारके रथकारस्य दास्यां ब्राह्मणेन दासचेटो जातः, स च मूकभावेन तिष्ठति मा ज्ञायिषि इति, रथकार आत्मनः पुत्रान् शिक्षयति, ते मन्दबुद्धयो न गृह्णन्ति, दासेन सर्वं गृहीतम्, रथकारो मृतः, राज्ञा दासाय सर्व दत्तं यत्तस्य गृहस्य सारम् / इतश्वोजयिन्यां राजा श्रावकः, तस्य चत्वारः 8 श्रावकाः- एको महानसिकः स पचति, यदि रोचते जिमितमात्रेण जीर्यति, अथवा यामेन द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चमिः, यदि रोचते नैव जीर्यति, द्वितीयोऽभ्यङ्गयति, स तैलस्य कुडवं 2 शरीरे प्रवेशयति तदेव निष्काशयति, तृतीयः शय्यां रचयति, यदि रोचते प्रथमे यामे,