SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 718 // नि०- जोसव्वकम्मकुसलोजोवा जत्थ सुपरिनिट्ठिओ होइ।सज्झगिरिसिद्धओविवस कम्मसिद्धत्ति विनेओ॥९२९॥ यः कश्चित् सर्वकर्मकुशलो यो वा यत्र कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि सह्यगिरिसिद्धक इव स कर्मसिद्ध इति विज्ञेयः, नमस्कार | व्याख्या, कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः // 929 // भावार्थः कथानकादवसेयः, तच्चेदं- कोंकणगदेसे एगमि दुग्गे सज्झस्स नियुक्ति: 929 भंडं उरुंभेइ विलएत्ति य, ताणंच विसमे गुरुभारवाहित्ति काऊण रण्णा समाणत्तं, एएसिंमएवि पंथो दायव्वो न पुण एएहिं कर्मशिल्पा दिभिः (11) कस्सइ। इओ एगो सिंधवओ पुराणो सो पडिभजंतो चिंतेइ-तहिं जामि जहिं कम्मे ण एस जीवो भन्जइ सुहं न विंदइ, सो सिद्धनिक्षेपाः। तेसिं मिलिओ, सो गंतुकामो भणइ, कुंदुरुक्क पडिबोहियल्लओ सिद्धओ भणइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया। गया सज्झयं, सो य तेसिं महत्तरओ सव्ववड्ढे भारं वहइ, तेण साहूणं मग्गो दिन्नो, ते रुट्ठा राउले कहेंति, ते भणंति- अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं ता तुमं समणस्स रित्तस्स त्थिक्कस्स मग्गं देसि?, रण्णा भणियं-दुट्ठ ते कयं, मम आणा लंघियत्ति, तेण भणियं-देव! तुमे गुरुभारवाहित्तिकाऊणमेयमाणत्तं?, रण्णा आमंति पडिस्सुयं, तेण भणियं-जह एवं तोसो गुरुतरभारवाही, कह?-जंसो अवीसमंतो अट्ठारससहस्ससीलंगनिब्भरंभारंवहइ,जोमएविवोढुंण पारिओत्ति, Oकोकणकदेशे एकस्मिन् दुर्गे सह्याद्भाण्डमवतारयति आरोहयति च, तेषां च विषमे गुरुभारवाहिन इतिकृत्वा राज्ञा समाज्ञप्तम्, एतेभ्यो मयाऽपि पन्था दातव्यो न पुनरेतैः कस्मैचित् / इतश्चैकः सैन्धवीयः पुराणः स प्रतिभग्नश्चिन्तयति- तत्र यामि यत्र कर्मणि नैष जीवो भज्यते सुखं न विन्दति, स तैर्मिलितः, स गन्तुकामो भणति, 8 कुक्कटरुतप्रतिबोधितः सिद्धो भणति- सिद्धिं देहि मह्यम्, यथा सिद्धं सिद्धा गताः सह्यकम्, स च तेषां महत्तरः सर्वबहुं भारं वहति, तेन साधुभ्यो मार्गो दत्तः, ते रुष्टा // 718 // राजकुले कथयन्ति, ते भणन्ति- अस्माकं राजाऽपि मार्गं ददाति भारेण दुःख्यमानानां तत्त्वं श्रमणाय रिक्ताय विश्रान्ताय मार्गं ददासि ?, राज्ञा भणितं- दुष्ट त्वया कृतम्, ममाज्ञा लवितेति, तेन भणितं- देव! त्वया गुरुभारवाहीतिकृत्वैतदाज्ञप्तं?, राज्ञा ओमिति प्रतिश्रुतम्, तेन भणितं- यद्येवं तदा स गुरुतरभारवाही, कथं? - यत्सोऽविश्राम्यन् अष्टादशसहस्रशीलाङ्गनिर्भर भारं वहति यो मयापि वोढुं न पारितः (शक्तः) इति, - R
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy