SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 717 // पञ्चामूनि भावमङ्गलान्यर्हदादीनि, तेषां प्रथम- आद्यमित्यर्थः, भवति मङ्गल मिति संपद्यते मङ्गलमिति गाथार्थः // 926 // उक्तस्तावदर्हन्नमस्कारः, साम्प्रतं सिद्धनमस्कार उच्यते, तत्र सिद्ध इति कः शब्दार्थः?, उच्यते- “षिधु संराद्धौ' 'राध साध नमस्कार व्याख्या, संसिद्धौ ‘षिधूशास्त्रेमाङ्गल्ये चे'ति, सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्न:- परिनिष्ठितो न पुनः साधनीयः सिद्धौदनवत् / नियुक्ति: 927 स सिद्ध इत्यर्थः, स च सिद्धः शब्दसामान्याक्षेपतः, अर्थतस्तावच्चतुर्दशविधः, तत्र नामस्थापनाद्रव्यसिद्धान् व्युदस्य शेष- कर्मशिल्पानिक्षेपप्रतिपादनायाह दिभिः (11) सिद्धनिक्षेपाः। नि०-कम्मे 1 सिप्पे अरविजाय 3, मंते 4 जोगे अ५ आगमे ६।अत्थ 7 जत्ता 8 अभिप्पाए 9, तवे 10 कम्मक्खए 11 इय॥ नियुक्ति: 928 927 // कर्मशिल्पा दिभिः (11) कर्मणि सिद्धः कर्मसिद्धः- कर्मणि निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धः२ विद्यासिद्धः 3 मन्त्रसिद्धः 4 योगसिद्ध: 5 आगमसिद्धः सिद्धनिक्षेपाः। 6 अर्थसिद्धः 7 यात्रासिद्धः 8 अभिप्रायसिद्धः 9 तपःसिद्धः 10 कर्मक्षयसिद्ध 11 श्चेति गाथासमासार्थः॥९२७ // अवयवार्थं तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयौ, द्रव्यसिद्धो निष्पन्न ओदनः सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाह नि०-कम्मंजमणायरिओवएसयं सिप्पमन्नहाऽभिहि। किसिवाणिज्जाईयं घडलोहाराइभेअंच॥९२८॥ इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, शिल्पं अन्यथाऽभिहितमिति, कोऽर्थः?- इह यदाचार्योपदेश ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते, तत्र भारवहनकृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः // 928 // साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराह // 717 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy