________________ 0.3.6 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 486 // मूलद्वारगाथाद्वयप्रतिबद्धं क्षेत्रद्वारम्, इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातैव, ततश्च निर्गमद्वारव्याचिख्या- 0.3 उपोद्घात ऽऽह-'नामं ठवणा दविए खेत्ते काले तहेव भावे य। एसो उ निग्गमस्स निक्खेवो छव्विहो होइ'त्ति येयं गाथोपन्यस्ता नियुक्तिः, अस्या एव भावनिर्गमप्रतिपादनायाह नियुक्तिकारः षष्ठद्वारम्, नि०-खइयंमि वट्टमाणस्स निग्गयं भयवओ जिणिंदस्स / भावेखओवसमियंमि वट्टमाणेहिँ तं गहियं // 735 // उपक्रमादिः। नियुक्तिः 735 क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोपशमिके वर्तमानैः तत् / |प्रशस्तासामायिकमन्यच्च श्रुतं गृहीतम्, गणधरादिभिरिति गम्यते / तत्र गौतमस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि गृहीतानि, प्रशस्त देशकालौ, प्रणिपत्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे- उप्पण्णे इ वा विगमे इ वा धुवे इ वा, एता एव तिम्रो निषद्याः, आसामेव दिवसरात्री सकाशाद्गणभृतां 'उत्पादव्ययध्रौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो प्रमाणकालौ। द्वादशाङ्गमुपरचयन्ति, ततो भगवमणुण्णं करेइ, सक्को य दिव्वं वइरमयं थालं दिव्वचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणाओ उद्वित्ता पडिपुण्णं मुट्ठि केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा इसिं ओणया परिवाडीए ठायंति, ताहे देवा आउज्जगीयसहं निरंभंति, ताहे सामी पुव्वं तित्थं गोयमसामिस्स दव्वेहिं गुणेहिं पज्जवेहि अणुजाणामित्तिभणति चुण्णाणि य से सीसे छुहइ, ततो देवाविचुण्णवासंपुप्फवासंच उवरिंवासंति, गणंच सुधम्मसामिस्स भगवाननुज्ञां करोति, शक्रश्च दिव्यं वज्ररत्नमयं स्थालं दिव्यचूर्णैर्भूत्वा स्वामिनमुपागच्छति, तदा स्वामी सिंहासनादुत्थाय प्रतिपूर्णां मुष्टिं गन्धानां गृह्णाति, तदा गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनताः परिपाट्या तिष्ठन्ति, तदा देवा आतोद्यगीतशब्दं निरुन्धन्ति, तदा स्वामी पूर्व तीर्थ गौतमस्वामिने द्रव्यैर्गुणैः | पर्यवैरनुजानामीति भणति चूर्णानि च तस्य शीर्षे क्षिपति, ततो देवा अपि चूर्णवर्षां पुष्पवर्षां च उपरि वर्षन्ति, गणं च सुधर्मस्वामिनं मणसीकरेइ (प्र०)। // 48