SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 0.3.6 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 485 // प्रशस्ताप्रशस्त बिइययं सेसे। भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभव्वजिए॥१॥ इति गाथार्थ: 0.3 उपोद्घातनि०- एत्थं पुण अहिगारोपमाणकालेण होइ नायव्वो।खेत्तंमि कंमिकाले विभासियं जिणवरिंदेणं? // 733 / / नियुक्तिः, अत्र पुनः अनेकविधकालप्ररूपणायां अधिकारः प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः। आह-'दव्वे अद्ध' इत्यादि षष्ठद्वारम्, द्वारगाथायां पगयंतु भावेणंती'त्युक्तम्, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युच्यमानं कथं न विरुद्ध्यत - उपक्रमादिः। नियुक्तिः इति?, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाह्नेसामायिकंभाषितमित्यविरोधः / अथवा प्रमाणकालोऽपि 733-734 भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति / 'उद्देसे निद्देसे ये' त्याद्युपोद्धातनियुक्तिप्रतिबद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति / साम्प्रतं यत्र क्षेत्रे भाषितं सामायिकं तदजानन् प्रमाणकालस्य चानेकरूपत्वाद्विशेषमजानन् देशकालौ, गाथापश्चार्द्धमाह चोदक:-'खेत्तंमि कंमिकाले विभासियं जिणवरिंदेणं? इतिगाथार्थः॥चोदकप्रश्नोत्तरप्रतिपिपादयिषया- दिवसरात्री प्रमाणकालौ। नि०- वइसाहसुद्धएक्कारसीऍपुव्वण्हदेसकालंमि। महसेणवणुज्जाणे अणंतरं परंपर सेसं // 734 / / वैशाखशुद्धैकादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामिति भावार्थः / कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यत्ययेन निर्देशः। महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, परम्परं सेसं ति शेषं क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति, आह च भाष्यकार:- खेत्तं महसेणवणोवलक्खियं जत्थ निग्गयं पुब्विं / सामाइयमन्नेसु य परंपरविणिग्गमो तस्स॥१॥इति गाथार्थः // गतं शेषयोरपि द्वितीयं वर्जयित्वा (3-1-2-3-3 भङ्गाः) भवे मिथ्यात्वे (भव्येऽभव्ये च)(औ०) सम्यक्त्वे (क्षा०) चरणे (व्रतरूपे) (क्षायो) दर्शनज्ञानयोः मत्यादौ अज्ञाने (भव्ये अभव्ये च) (पा०) अणौ भव्यत्वे जीवत्वे॥१॥७ क्षेत्रं महासेनवनोपलक्षितं यत्र निर्गतं पूर्वम् / सामायिकमन्येषु च परम्परविनिर्गमस्तस्य / / 1 / / ऽऽह // 485 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy