________________ 0.5 नमस्कारव्याख्या नियुक्तिः 918 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 703 // सविशेषाः, रागद्वेषकषा सोहणं संवुत्तं, वल्लूरेण दामिओ विरालोत्ति, सो तं फलाइगेहिं उवचरइ, सा ण गेण्हइ उवयारं, सो य अतुरिओ णीइगाही थक्के थक्के संमं उवचरइ, ससरक्खा य तं खरंटेइ, तेण सा कालेणावजिया अज्झोववन्ना भणइ- पलायऽम्ह, तेण भणियंअजुत्तमेयं, किंतु तुमं उम्मत्तिगा होहि, वेज्जावि अक्कोसेज्जाहि, तहा कयं, वेजेहिं पडिसिद्धा, पिया से अद्धितिं गओ, चट्टेण महासार्थभणियं-परंपरागया मे अस्थि विजा, दुक्करो य से उवयारो, तेण भणियं- अहं करेमि, चट्टेण भणियं- पउंजामो, किंतु वाहत्वादि, दृष्टान्ताः बंभयारीहिं कलं, तेण भणियं- अत्थि भगवंतो ससरक्खा ते आणेमी, चट्टेण भणियं-जड़ कहवि अबंभयारिणो होंति तो कजं न सिज्झइ, ते य परियाविखंति, तेण भणियं-जे सुंदरा ते आणेमि, कतिहिं कज्जं?, चउहिं, आणीया सद्दवेहिणो यह येन्द्रियाणि दिसावाला, कयं मंडलं, दिसापाला भणिया- जो सिवासद्दो तं मणागं विंधेजह, स सरक्खा य भणिया हुंफुटत्तिकए (सदृष्टा न्तानि) कषासिवारूयं करेजह, दिक्करिगा भणिया- तुमं तह चेव अच्छेज्जह, तहा कयं, विद्धा स सरक्खाण, पउणा चेडी, विपरीणओ यनिक्षेपाः (8) (षण्णयमार्गणा धण्णो, चट्टेण वुत्तं- भणियं मए- जइ कहवि अबंभयारिणो होंति कनं न सिज्झईत्यादि, धणेण भणियं-को उवाओ? च) परीसहो | पसर्गाः (श्लोका - शोभनं संवृत्तम्, दुर्दरेण (वल्लूरेण) दामितो बिडाल इति, स तां फलादिकैरुपचरति, सा न गृह्णाति उपचारम्, स चात्वरितो नीतिग्राही अवसरेऽवसरे सम्यगपुचरति, दृष्टान्तानि च सरजस्काश्च तं निर्भर्त्सयति, तेन सा कालेनावर्जिता अध्युपपन्ना भणति- पलाय्यतेऽस्माभिः, तेन भणितं- अयुक्तमेतत्, किन्तु त्वमुन्मत्ता भव, वैद्यानपि आक्रोशेः, अर्हच्छब्दतथा कृतं वैद्यैः प्रतिषिद्धा, पिता तस्या अधृतिं गतः, विप्रेण भणितं- परम्परागताऽस्ति मे विद्या, दुष्करश्च तस्या उपचारः, तेन भणितं- अहं करोमि. विप्रेण भणितं-8 निरुक्तिः, प्रयुञ्जः, किन्तु ब्रह्मचारिभिः कार्यम्, तेन भणितं- सन्ति भगवन्तः सरजस्कास्तानानयामि, चट्टेन भणितं-यदि कथश्चिदपि अब्रह्मचारिणो भविष्यन्ति तदा कार्यं न 8 सेत्स्यति, ते च पर्यापद्यन्ते, तेन भणितं- ते सुन्दरास्तान् आनयामि, कतिभिः कार्य?, चतुर्भिः, आनीताः शब्दवेधिनश्च दिक्पालाः, कृतं मण्डलम्, दिक्पाला // 703 // भणिताः- यतः शिवाशब्द आयाति तं शीघ्रं विध्येत, सरजस्काश्च भणिताः- हुफुडितिकृते शिवारुतं कुर्यात्, दुहिता भणिता- त्वं तथैव तिष्ठेः, तथा कृतम्, विद्धाः सरजस्काः , प्रगुणीभूता पुत्री, विपरिणतो धन्यः, चट्टेनोक्तं- भणितं मया- यदि कथमप्यब्रह्मचारिणो भवेयुः कार्यं न सेत्स्यति, धनेन भणितं- क उपायः?, 2 तन्ननस्कार| फलम्।